SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSORIPTS. 3607 No. 4819. ब्रह्मसूत्रानुव्याख्यानम्. BRAHMASŪTRĀNUVYĀKHYANAM. Substance, paper. Size, It x 5 inches. Pages, 184. Lines, 11 on a page. Character, Dovanāgari. Condition, good. Appearanoe, new. Complete. A commentary in verse on the Brahmasutras of Vyāga ; by Anandatirtha. It is called Anuvyākhyānam because it is written in accordance with his well-known Bhāgya. Beginning : नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैस्सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम संनमामि ।। तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव । विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव ॥ प्रादुर्भूतो हरिया॑सो विरिश्चभवपूर्वकैः । अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम् ॥ गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः । यतस्तदुदितं मानमजादिभ्यस्तदर्थतः ।। वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता । आप्तवाक्यतया तेन श्रुतिमूलतया तथा । युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत् । दृश्यते ब्रह्मसूत्राणामेकधान्यत्र सर्वशः ।। अतो नैतादृशं किञ्चित्प्रमाणतममिष्यते । स्वयङ्कतापि तद्व्याख्या क्रियते स्पष्टतार्थतः ।। तत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यते । सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेऽखिलैः ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy