SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8606 A DESCRIPTIVR CATALOGUE OF Incomplete. Same work as the above. No. 4818. ब्रह्मसूत्राधिकरणार्थसङ्ग्रहः. BRAHMASUTRĀDHIKARANĀRTHASANGRAHAH Pages, 8. Lines, 6 on a page. Begins on fol. 61a of the MS. described under No. 4793. Complete. A short treatise containing summaries of the contents of the several Adhikaranas or sections in the Brab masutra-bhånya. By Gopālakrsnācārya, son of Ven(kata)kxsnācārya. Beginning : जिज्ञास्यः परमात्मा यो जगजन्मादिकारणम् । शास्त्रैकगम्यो लिङ्गैश्च स एवोपक्रमादिभिः ॥ (स) वाच्यः सकलैश्शब्दैरानन्दमयनामकः । अन्तःप्रविष्ट आकाशप्राणो जो ज्यो)तिःपदोदितः ॥ गायत्री प्राणनामा चेत्याद्याधचरणे नयाः । द्वादशाखिलभूतस्थः सर्वात्मा शुभकर्मकृत् ।। अक्षिण स्थितोऽन्तर्यामी चादृश्यत्वादिगुणाश्रयः । वैश्वानराख्यश्रेत्याद्यद्वितीये नयसप्तकम् ॥ End: बाह्यदेहस्योपपन्नो भोग्यव्यापृतिमन्तरा। . जगत्सृष्ट्यादिषु सुखं चकरीत्यानुभूय्य(य)ते ।। नाप्यन्तोऽनुभवस्येति न्याया एकादश क्रमात् । अध्यायस्य चतुर्थस्य चतुर्थचरणोदिताः ॥ Colophon : इति श्रीमद्वेकृष्णाचार्यसुतश्रीगोपालकृष्णाचार्यविरचितः ब्रममीमांसाधिकरणार्थसङ्घहस्समाप्तः ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy