SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8605 Complete. This is a work on Dvaita-Vedanta, giving briefly in verse the substance of the conclusions intended, according to this author, to be taught by the Brahmasūtras ; by Anandatīrtha. Beginning: नारायणं गुणैस्सर्वेरुदीर्ण दोषवर्जितम् । जेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते ॥ विष्णुरेव विजिज्ञास्यः सर्वकर्तागमोदितः । समन्वयादीक्षतेश्च पूर्णानन्दोऽन्तरसवत् ॥ प्रणेता ज्योतिरित्यायैः प्रसिध्येरन् न वस्तुषु । उच्यते विष्णुरेवैकः सर्वैः सर्वगुणोत्तरः ॥ सर्वगोप्ता नियन्ता चादु(दृश्यत्वादूर्जितः सदा । विश्वे जीवान्तरत्वाद्यैर्लिङ्गैस्सर्वैरु तच्च हि ॥ End: यथेष्टशक्तिमन्त्रस्थं विना स्वाभाविकोत्तमाः ।। अनन्यवशगाश्चैव वृद्धिहासविवर्जिताः । दुःखादि(र)हिता नित्यं मोदन्ते निर(य) सुखम् ।। पूर्णप्रजेन मुनिना सर्वशास्त्रार्थसङ्ग्रहात् । कृतोऽयं प्रीयतां तेन परमात्मा रमापतिः ।। नमो नमोऽशेषदोषदूरपूर्णगुणात्मने । विरिचिशर्वपूर्वेभ्यो वन्द्याय श्रीवराय ते ॥ Colophon: इति श्रीमत्कृष्णद्वैपायन कृतब्रह्मसूत्रानु(णु)भाष्ये आनन्दतीर्थभगवत्पा. दाचार्यविरचिते चतुर्थोऽध्यायः ॥ No. 4817. ब्रह्मसूत्राणुभाष्यम्. BRAHMASÚTRĀŅUBHĀŞYAM. Pages, 10. Lines, 5 on a page. Begins on fol. 4a of the MS. described onder No. 2866. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy