SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1804 A DESORIPTIVE CATALOGUE OF जयायैरचितां टीकामनुसृत्य यथामति । जगन्नाथाख्ययतिना क्रियते भाष्यदीपिका ॥ कचिद्भा याविवृत्यैव टीकार्थोऽपि विविच्यते । तत्त्वप्रदीपतात्पर्यचन्द्रिकाद्युक्तिमार्गतः ।। परमानन्दाद्यात्मकम्य परमात्मनः प्रतिबिम्बतया खतः चिदानन्दाघात्मकस्य जीवस्यानाद्यविद्याकामकादिनिमित्तबन्धध्वंसाय निखिलजीवजडात्मकात् प्रपश्चात् परमार्थतोऽत्यन्तभिन्नतया . . . . प्रवर्तितमिति तत्त्वम् ॥ End: ननु कथमन्नमयशब्दः नत्राचुर्यार्थः । ओषधीभ्योऽन्नम् । अन्नात्पुरुष इति प्रसिद्धान्नविकारदेहमुक्ता स वा एष पुरुषोऽन्नरसमय इति पुरुषपदोक्तदेहस्य तच्छब्देन परामर्शादित्यत आह स इति । स वा एष इति वाक्येन पूर्व पुरुषपदोक्तदेहादन्यस्य यस्मादात्मन आकाशादिकमुत्पन्नं तस्मात् मनोऽन्नमयादिपञ्चरूपत्वप्रदर्शनाय प्रारम्भाप्रक्रान्तत्वादित्यर्थः । अस्याविरोध इत्याकष्टपदेनान्वयः. No. 4816. ब्रह्मसूत्रभाष्यव्याख्या-दीपिका. BRAHMASÚTRABHĀŞYAVYÁKHYĀ: DIPIKĀ. Pages, 47. Lines, 7 on a page. Begins on fol. 52a of the Ms described under No. 1783. Wants beginning and end. Same work as the above. No. 4816. ब्रह्मसूत्राणुभाष्यम्. BRAHMASUTRĂŅUBHĀŞYAM, Pages, 6. Lines, 5 on a page Begins on fol. 106 of the MS. described under No. 2770. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy