SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3616 No. 4824. भारततात्पनिर्णयः. BHARATATĂTPARYANIRNAYAH Substance, palm-leaf. Size, 173x11 inches. . Pages, 444. Lines, 6 on a page. Character, Telugu. Condition, good. Appearance, mew, Complete. A treatise in verse purporting to interpret the Mahābhārata in accordance with the dootrines of Dvaita Vēdānta ; by Ananda. tirtha. Beginning : नारायण य परिपूर्णगुणार्णवाय विश्वोदयस्थितिलयोन्नियतिप्रदाय । जानप्रदाय विबुधासुरसौख्यदुःखसत्कारणाय वितताय नमो नमस्ते ।। आसीदुदारगुणवारिधरप्रमेयो नारायणः परतमः परमात् स एकः । संशान्तसंविदखिलं जठरे निधाय लक्ष्मीभुजान्तरगतः स्वरतोऽपि चाने ।। End: इत्यादिवाक्योक्तमिदं समस्तं तथा पुराणेषु च पाश्चरात्रे । अत्रोदिता याश्च कथास्समस्ता वेदेतिहासादिविनिर्णयोक्ताः ।। तस्मादयं ग्रन्थवरोऽखिलानां धर्मादिमोक्षान्तपुमर्थहेतुः । किं चोदितैरस्य गुणैस्ततोऽन्यैर्नारायणः प्रीतिमुपैति चायम् ।। यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बट्तद्दर्शितामित्थमेव निहितं देवस्य भर्गो महत् । वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुमध्वो यस्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥ यस्सर्वगुणसम्पूर्णस्सर्वदोषविवर्जितः । प्रीयतां प्रीत य(ए)वालं विष्णुर्मे परमस्सुहृत् ॥ 328-A For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy