SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3598 A DESCRIPTIVE CATALOGUE OF No. 4810. ब्रह्मसूत्रभाष्यम्. BRAHMASÚTRABHĂŞYAM. Substance, paper. Size, 83x 6 inches. Pages, 88. Lines, 32 on a page. Character, Telugu. Condition, good. Appearance, not recent. Complete. A few stanzas in the beginning are wanting. A well-known commentary on the Brabmasutras of Vyana ; by Anandatirtha, the South Indian founder of the Dvaita-school of Vedanta. Beginning: यथा व्यासत्वमेकस्य कृष्णस्यान्ये विशेषणात् । सविशेषणसूत्राणि ह्यपराणि विदो विदुः ।। मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः । इति वेदविदः प्राहुः शब्दतत्त्वार्थवेदिनः ।। सूत्रेषु येषु सर्वेऽपि निर्णयास्समुदीरिताः । शब्दजातस्य सर्वस्य यत्प्रमाणश्च निर्णयः ।। एवंविधानि सूत्राणि कृत्वा व्यासो महायशाः । ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु ।। ज्ञान संस्थाप्य भगवान् क्रीडते पुरुषोत्तमः ।। ओम् अथातो ब्रह्मजिज्ञासा ओम् । अथशब्दो मङ्गळार्थोऽधिकारानन्तर्यार्थ)श्च । अतश्शब्दो हेत्वर्थः । उक्तं च गारुडे अथातश्शब्दपूर्वाणि सूत्राणि निखिलान्यपि । प्रारम्भ(भ्य)न्ते नियत्यैव तत्किमत्र नियामकम् ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy