SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3599 कश्वार्थश्च तयोर्विद्वन् कथमुत्तमता तयोः । एतदाख्याहि मे ब्रह्मन् यथा ज्ञास्यामि तत्त्वतः ।। एवमुक्तो नारदेन ब्रह्मा प्रोवाच सत्तमः । आनन्तर्येऽधिकारस्य मङ्गळार्थे तथैव च ॥ अथशब्दस्ततश्शब्दो हेत्वर्थे समुदाहृतः । परस्य ब्रह्मणो विष्णोः प्रसादादिति वा भवेत् ॥ स हि सर्वमनोवृत्तिप्रेरकस्समुदीरितः । सिसृक्षोः परमाद्विष्णोः प्रथमं द्वौ विनिस्सृतौ । ओङ्कारश्चाथशब्दश्च तस्मात्प्राथमिकात्क(कौ क)मात् ॥ End: ओम् अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् ओम् । न च पुनरावर्तते न च पुनरावर्तते । सर्वान्कामानाप्त्वा अमृतस्समभवत्समभवत्समभवत्-इत्यादिश्रुतिभ्यः ।। ज्ञानानन्दादिभिस्सर्वैर्गुणैः पूर्णाय विष्णवे । नमोऽस्तु गुरवे नित्यं सर्वथातिप्रियाय मे || यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बहु(ट् )तद्दर्शितमित्थमेव निहितं देवस्य भर्गो महत् । वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः मध्वो युत्त(यत्तु)तृतीयकं कृतमिदं भाष्यं हरौ तेन हि ॥ नित्यानन्दो हरिः पूर्णो निर्दोषः प्रीयतां मम । नमस्तस्मै नमस्तस्मै नमस्तस्मै च विष्णवे ॥ Colophon: इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रभाष्ये श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते चतुर्थाध्यायस्य चतुर्थः पादः ॥ 322-A For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy