SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TH) SAXBIRIT NANUBORIPTS. 3697 * अशेषगुरुमीशेशं नारायणमनामयम् । संप्रणम्य प्रवक्ष्यामि प्रमाणानां स्वलक्षणम् ॥ नारायणस्यैव नमस्कारे को हेतुरित्यत आह-अशेषगुरुमिति । अन्योक्तानामप्रकृष्टतां वक्ष्यति । द्विविधं लक्षणम्-यावल्लक्ष्यमावि अयावल्लक्ष्यभावीति । आद्यं यथा पृथुबुध्नोदराकारो घट इति, द्वितीयं यथा भोगायतनं शरीरमिति । तत्राद्यमेव व्युत्पाद्य(I)स्य तत्रैव सार्वत्रिकव्यवहारोपयोगित्वादिति भावेनोक्तं स्वलक्षणमिति; तदेव हि स्वरूपभूतं लक्षणं यद्यावलक्ष्यभावीति । End: ननु नारायणस्य शरीरमस्ति वा न वा? आये मरणादिप्रसङ्ग, द्वितीये कथं तस्येन्द्रियशून्यस्याशेषमानादिसाक्षित्वमित्यत उक्तम्-अक्षयमूर्तय इति । अस्त्येवेश्वरस्य शरीरम् ; तच्च सच्चिदानन्दरूपत्वेनाक्षयमेवेति न कश्चिद्दोष इति । अजादिवन्द्यत्वाच्च नारायण एव नम. स्कार्य इति भावेनोक्तम्---अजेशेति । अमरा भ्रमरायन्ते कमला वरटायते । यत्पदाम्भोरुहद्वन्द्वे वन्दे तं पुरुषोत्तमम् ॥ Colophon: इति श्रीमदानन्दतीर्थभगवत्पादविरचितस्य प्रमाणलक्षणस्य टीका न्यायकल्पलता जयतीर्थभिक्षुविरचिता समाप्ता । प्रमाणलक्षणं (टीकासहितं) समाप्तम् ।। No 4809. प्रमाणलक्षणटीका-न्यायकल्पलता. PRAMĀŅALAKŞAŅAȚIKĀ: NYÁYAKALPALATĀ. Pages, 2. Lines, 10 on a page. Begins on fol. 76 of the MS. described under No. 4783. Many leaves in the middle are lost. Same work as the above. 322 For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy