SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1928 तत्र लीनमभूत्पूर्व चेतनाचेतनं जगत् । स्वात्मलीनजगत्कार्य स्वप्रकाशं तदद्भुतम् ।। स शम्भुर्भगवान् देवस्सर्वज्ञस्सर्वशक्तिमान् । जगत्सिसृक्षुः प्रथमं ब्रह्माणं सर्वदेहिनाम् । कर्तारं सर्वलोकानां विदधे विश्वनायकः ॥ Colophon: इति श्रीवीरशैवधर्मनिर्णये सिद्धान्तशिखामणौ रेणुकदारुककथनं नाम द्वितीयः परिच्छेदः ॥ ___इति श्रीवीर . . सिद्धान्तशिखामणौ कैलासवर्णनं नाम तृतीयः परिच्छेदः ॥ ___इति श्री . . मणौ रेणुकोत्पत्तिकलशोद्भवदर्शनतत्कृतप्रश्नप्रसङ्गो नाम चतुर्थः परिच्छेदः ॥ इति श्री . . मणौ भक्तस्थले पिण्डतापिण्ड(विज्ञान)सं(सा)र. हेयताप्रसङ्गो नाम पञ्चमः परिच्छेदः ॥ इति श्री . . मणौ भक्तस्थले गुरुकारुण्यलिङ्गधारणप्रसङ्गो नाम षष्ठः परिच्छेदः ॥ इति श्री . . मणौ भक्तस्थले विभूतिरुद्राक्षधारणप्रसङ्गो नाम सप्तमः परिच्छेदः ॥ इति श्री . . मणौ भक्तस्थले पञ्चाक्षरीप्रसङ्गो नाम अष्टमः परिच्छेदः ॥ इति श्री . . मणौ भक्तयादिसप्तस्थलप्रसङ्गो नाम नवमः परिच्छेदः ॥ इति श्री . . मणौ महेश्वरनवविधस्थलप्रसङ्गो नाम दशम : परिच्छेदः ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy