SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3924 A DESCRIPTIVE CATALOGUE OF इति श्री . . मणौ प्रासादिनस्सप्तस्थलप्रसङ्गो नाम एकादश तम]: परिच्छेदः ॥ इति श्री . . मणौ प्राणलिङ्गिनः पञ्चस्थलप्रसङ्गो नाम द्वादशः परिच्छेदः ॥ इति श्री . . मणौ शरणचतुर्विधस्थलप्रसङ्गो नाम त्रयोदशः परिच्छेदः ॥ इति श्री . . मणौ ऐक्यचतुर्थस्थलप्रसङ्गो नाम चतुर्दशः परिच्छेदः ॥ इति श्री . . मणौ भक्तस्थलविषयनवलिङ्गप्रसङ्गो नाम पञ्चदशः परिच्छेदः ॥ इति श्री . . मणौ महेश्वरस्थलाश्रितनवलिङ्गस्थलप्रसङ्गो नाम षोडशपरिच्छेदः ॥ इति श्री . . मणौ प्रासादिस्थलाश्रयनवलिङ्गप्रसङ्गो नाम सप्तदश[तम]: परिच्छेदः ॥ इति श्री . . मणौ प्राणलिङ्गस्थलविषयनवलिङ्गस्थलप्रसङ्गो नाम अष्टादश तम]: परिच्छेदः ॥ . इति श्री . . मणौ शरणस्थलविषयद्वादशलिङस्थलप्रसङ्गो नाम एकोनविंशतितमः परिच्छेदः ॥ End: इत्युक्त्वा पश्यतस्तस्य पुरस्तादव(थ)रेणुकः । अन्तर्दधे महादेवं चिन्तयन्नन्तरात्मना ॥ अन्तर्हिते तथा तस्मिन् मुनिराश्चर्यसङ्कुलः । तच्छास्त्रप्रमदो भूत्वा समवर्तत संयमी ॥ य इदं शिवसिद्धान्तं वीरशैवमतं परम् । शृणोति शुद्धमनसा स याति परमां गतिम् ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy