SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3922 A DESCRIPTIVE CATALOGUE OF सकलसमयमूर्धाम्नायतन्त्रो+भागं परमच(नु)गतमेकं वीरशैवादिशास्त्रम् । यदिह समकरोच्छ्रीवीरणाराध्यपौत्रः शिवयमिषु सटीकं रेवणीसिद्धसूनुः ।। भोगमल्लेशहस्ताब्जजन्मसिद्धवृषेश्वरम् । मया टीकां कारयते श्रीसिद्धान्तशिखामणेः ॥ त्रैलोक्यसंसदालेख्यसमुल्लेखनभित्तये । सच्चिदानन्दरूपाय शिवाय ब्रह्मणे नमः ॥ ब्रह्मेति व्यपदेशस्य विषयं यं प्रचक्षते । वेदान्तिनोऽजं तन्मूलं तं नमामि परं शिवम् ।। सर्वेषां शैवतन्त्राणामुत्तमत्वान्निरुत्तरः । नाम्ना प्रतीयते लोके यस्सिद्धान्तशिखामणिः ।। अनुगतसकलाथैश्शवतन्त्रैस्समस्तैः प्रकटितशिवबोधाद्वैतभावप्रसादि । विदधतु मतिमस्मिन् वीरशैवा विशिष्टास्सकलनिगमतन्त्रान्तार्थविज्ञाननिष्ठाः ।। Colophon: इति श्रीवीरशैवधर्मनिर्णये रेणुकागस्त्यसंवादे सिद्धान्तशिखामणौ अनुक्रमणप्रसङ्गो नाम प्रथमः परिच्छेदः ॥ सच्चिदानन्दरूपाय सदसद्यक्तिहेतवे । नमः शिवाय साम्बाय सगणाय स्वयम्भुवे ।। अस्ति सच्चित्सदाकारमलक्षणपदास्पदम् । निर्विकल्पं निराकारं निरस्ताशेषकल्मषम् । शिवरुद्रमहादेवभवादिपदसंज्ञिकम् । अद्वितीयमनिर्देश्यं परं ब्रह्म सनातनम् ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy