SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3921 This manuscript is said to have been transcribed by one Panditärādhya Basavaņņa from another manuscript belonging to one Sambhnlingayya. Beginning: यस्सोमेश्वरलिङ्गभूस्त्रिजगतां यो देशिकेन्द्रो विभुः येनाबोधि स कु(म्भ)सम्भवमुनिः यस्मै नमस्कुर्वहे(ते)। यस्माद्दीव्यति वीरशैवसमयो यस्यामृतं पूजया यस्मिन् लिङ्गनिजैक्यतत्त्वमवसन्मां रेणुकः पातु न(स): ।। त्रयीतन्त्रसत्पारदृश्वानमेनं शिवाद्वैतसाकारसिद्धान्तासद्धम् । स्फुरद्वीरशैवाभिधानन्ददं षट्स्थलस्थं यमीन्द्रं भजे रेणुकेन्द्रम् ॥ रेणुकेशमखिलार्थसिद्धिदं लिङ्गजङ्गमगुरुखरूपिणम् । चित्त वाणिसुतनो(D)भ(ज)स्व मे चिन्तनेन नुति(मत्)सुपूजया ॥ वन्दे सौख्यं परब्रह्म शिवलिङ्गाख्यमीश्वरम् । शान्तमल्लेश्वरं वेदागमषट्स्थलरूपिणम् ॥ नमाम्यहममायाश्च चिच्छक्तयाख्यां चिदीश्वरीम् । शान्त्यतीतोत्तरां वेदतन्त्रषट्स्थलशीर्षगाम् ।। वीरभद्राय भद्राय वृषाय वृषभाय च । भृङ्गिणे तुङमतये प्रभुप्रभृतते(ये) नमः ॥ पिपीलिकामर्कटपक्षिगत्या स्नेहेन गोमत्स्यककच्छपास्याः । ये वीरशैवा भुवि षट्स्थलाढ्यलिङ्गाङ्गसम्बन्धयुजो स(न)मस्तान् ॥ श्रीरेणुक[]कुले ख्यातान् पश्चलिङ्गात्मकान् क्रमात् । श्रीविश्वनाथपौराणस्वेशसर्वेशदेशिकान् ॥ नमः(त्वा) श्रीवीरणाराध्यरेवणीसिद्धयोगिनौ । रेवणार्योऽकरोल्लेशं श्रीसिद्धान्तशिखामाणम् ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy