SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3918 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF End: Colophon : इति श्रीमदतिवर्णाश्रमाचार्यवर्यशैवपरिपालकशिवाग्रयाोगीवराचेतायां शैवपरिभाषायां प्रमाणनिरूपणं नाम प्रथमः परिच्छेदः ॥ Acharya Shri Kailassagarsuri Gyanmandir द्वितीयपरिच्छेदारम्भः— अथ प्रमेयं निरूप्यते । तच्च त्रिविधम् - पतिः, पशुः, पाशश्चेति । नन्वनुमानं मानम् । तथाहि - जालसूर्यमरीचिसंस्थं सूक्ष्मं रजः स्वन्यूनपरिमाणद्रव्यारब्धं कार्यद्रव्यत्वात् घटवदिति परिदृश्यमानस्य सूक्ष्मरजसः कारणे त्वनुमिते तस्य महदारम्भकत्वेन च कार्यत्वे अनुमिते तेनैव हेतुना तस्यापि तथाविधद्रव्यारब्धत्वमनुमीयते । तथाच दृश्यमानस्य यत्परम्परयारम्भकं स एव परमाणुः । तथा अणुपरिमाणतारतम्यं क्वचिद्विश्रान्तं परिमाणतारतम्यत्वात् महत्परिमाणतारतम्यवत् इत्यनुमानेनापि परमाणुसिद्धिरिति । मैवम् - समानपरिमाणदुग्धारब्धैः दध्यादिभिः अधिकपरिमाणसर्पिराद्यारब्धैर्धृतादिभिश्चाद्यस्य I तत्रातदवयवारब्धत्वे प्रमाणाभावात् द्वितीयस्य च . For Private and Personal Use Only हेतोरनैकान्तिकत्वात् No. 5117. शैवसञ्जीवनम् - SAIVASANJIVANAM. Pages, 132. Substance, palm-leaf. Size, 13 x 13 inches. on a page. Charaster, Telugu. Condition, good. ance, new. Lines, 7 Appear Paricchedas 1 to 10 complete. On the general doctrines and the various sectarian differences of Saivism as viewed from the standpoint of the Vira-Saiva religion by Tōṭada Siddhalinga Sivayōgīndra.
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy