SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3919 Contains the following Paricchêdas :१. स्रोतोभेदः. । ७. सामान्यवीरशैवभेदः. २. जातशैवभेदः. ८. विशेषवीरशैवमार्गे तारतम्य३. तन्त्रशैववर्णशैवभेदः. भेदः. ४. सामान्यपूर्वमिश्रशुद्धशैवभेदः. ९. वीरशैवमार्गे पञ्चाचारनिरूप५. श्रौतशैवमार्गशैवभेदः. ६. वीरशैवनिर्णयः. १०. निराधारिवीरशैवनिर्णयः. Beginning : श्रीमत्षट्स्थलनिष्ठयोगिहृदये ध्येयं निजानन्ददं व्योमातीतमखण्डनित्यरुचि सच्चिद्रूपमेकं परम् । निईन्हें निरवद्यमोमिति लसन्मन्त्रात्मकं निष्कळं ज्योतिर्मात्रनिरञ्जनाह्वयमहालिङ्गं जगद्रक्षते(तु)॥ बालभानुकोटिचारुनिष्कळं निरञ्जनं फाललोचनाम्बुजाक्षपद्मसम्भवाश्रितम् । कालकर्मपाशबद्धसर्वलोकरक्षकं बोळबस्वदेशिकाङ्घ्रिपद्मयुग्ममाश्रये ॥ विलोड्य शास्त्राणि मुहुर्मुहुर्मनोविक्षेपहेतुत्वमुपेत्य केवलम् । लोकान् समालोक्य निजैक्यचक्षुषा श्रीशि(सिद्धवीरेशगुरुं नतोऽस्म्यहम् ॥ देश आदिश्यते येन स देशिक इति स्मृतः । सर्वेभ्यश्च गुरुत्वाच्च गुरुरित्यभिधीयते ।। See under the next number for the end. No. 5118. शैवसञ्जीवनम्. SAIVASANJIVANAM. Substance, palm-leaf. Sizo, 17% 14 inches. Pages, 91. Lines, 7 on a puge. Character, Telugu. Condition, injured. Appearance, old. Begins on fol. 24a. The other works herein are Virasaivagama la, Vīrāgama (Uttarabhāga) 70a. Complete. 342-A For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy