SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3917 End: विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति सं पतत्रैावाभूमिञ्ज(मी ज)नयन्देव एकस्तदुपासितव्यम् । यो ब्रह्मा ब्रह्मण उज्जभार प्राणीश्व(णैश्शि)रः कृत्तिवासाः पिनाकी। ईशानो देवदेवस्तस्मै वै नमो नमः. No. 5116. शैवपरिभाषा. SAIV APARIBHĀSĀ. Pages, 38. Lines, 8 on a page. Character, Grantha. Begins on fol. 85a of the MS. described under No. 3944. The first Paricchēda complete, the second incomplete. Explains the meaning of certain technical words and expressions occurring in works on Saiva-Vedānta : by Sivāgrayõgin. Beginning : वन्दे तं परमेशानं सच्चिदानन्दलक्षणम् । . सृष्ट्यादिपञ्चकृत्येशं पशूनां पतिमव्ययम् ॥ गणेशं षण्मुखं साम्बं चित्सभेशं गुरून्नमन् । शिवभक्तानुमोदाय शैवभाषां वदाम्यहम् ।। इह धर्मार्थकाममोक्षचतुर्विधपुरुषार्थानां मध्ये मोक्षस्य परमपुरुषार्थत्वात् तस्य च दीक्षादिना पाशापगमे पशौ शिवत्वाभिव्यक्तिरूपस्य पत्यनन्यतासाक्षात्कारेणैव प्राप्यत्वात् तादृशसाक्षात्कारस्यापि पातपशुपाशाख्यपदार्थत्रयपरिज्ञानसाध्यत्वात् तत्परिज्ञानस्य च प्रमाणाधीनत्वात् प्रथममुद्देशलक्षणपरीक्षाभिः प्रमाणं निरूप्यते । तत्र पदार्थानां वस्तुमात्रकीर्तनमुद्देशः, लक्षणमसाधारणो धर्मः, लक्षितस्य लक्षणमुपपद्यते न वेति विचारः परीक्षा । अत्र प्रमाणानामुद्देशः प्रत्यक्षमनुमानञ्च सह शब्दन शाङ्करे । इति । 342 For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy