SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3916 A DESCRIPTIVE CATALOGUE OF www.kobatirth.org No. 5115. शिवोत्कर्ष प्रतिपादनग्रन्थः. SIVÕTKARSAPRATIPADANAGRANTHAḤ. Pages, 34. Lines, 9 on a page. Begins on foi. la of the MS. described under No. 5097. Incomplete. This work establishes the supremacy of Siva as the Highest Being with the aid of Upanisadic passages. Beginning: नादबिन्दुकलातीतं त्रिशक्त्यात्मत्रयाधिपम् । शब्दार्थात्मैकबीजं तं मेऽमितं नौमि शङ्करम् | वेदास्त्वादौ प्रणववाच्यं तं मङ्गलमीश्वरम् । ततः स्तुवन्ति तन्मूर्तीन (र) निसूर्यादिकान्सुरान् ॥ यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः ॥ यजुषि तैत्तरीयशाखायां सर्वमोङ्कार ईरितः - ओमिति ब्रह्म । ओमितीदं सर्वम् । ओमित्येतदनुकृति - सत्यं ज्ञानमनन्तं ब्रह्म । तत्रैव ब्रह्मस्तुति: मुण्डके - ओमित्येतदक्षरमिदं सर्वं तस्योपाख्यानं ये तं भवद्भ यस्तं न वेद वेदैर्ब्रह्मणोऽस्य भविष्यति । Acharya Shri Kailassagarsuri Gyanmandir त्वमक्षरं परं ज्योतिरोङ्कारं परमेश्वरम् । ब्रह्म तेजोमयं विश्वं तस्मै सूर्यात्मने नमः ॥ इति । ऋचा करिष्यति । श्वेताश्वतरे - यो देवानां देव अथर्वशिरसि य ओङ्कारस्स ओङ्कारः । . · · स महेश्वरस्स महादेव इति । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy