SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3914 A DESCRIPTIVE CATALOGUE OF Incomplete. On Saiva-Vēdānta religion and philosophy. The subjects treated of herein are१. सर्वप्रपञ्चनिवृत्तिक्रमः. २. विभूतिरुद्राक्षधारणपञ्चाक्षरोच्चारणविश्वासलिङ्गादिस्थलनिश्चयक्रमः. ३. इतरदेवताशक्तिनिरासादिस्थलनिश्चयक्रमः. ४. भविसङ्गनिरासादीष्टलिङ्गार्पणक्रमः. ५. भक्तादिशरणान्तस्थलक्रमः. ६. ज्ञानशून्यक्रमः. The transcription of this manuscript is said to have been completed on Monday the 10th of Jyöştha Krsna in the year Dhatu. Beginning: तत्त्वमस्यर्थरूपात्मा निष्प्रपञ्चो निरञ्जनः । लोकानां कारणं कर्ता . . . . . . ॥ अनादिसिद्धसंस्कारकर्तृकर्मविवर्जितम् । खयमेव . . . खयमेव विलीयते ॥ अत(न्त)श्शून्यबहिश्शून्यशून्यशून्यदा(द)शा दिशः । सर्वशून्यनिराकारं निईन्दं परमं पदम् ॥ अस्तिनास्तिद्वयातीतमस्तिनास्तिसमन्वितम् । सर्वज्ञं सर्वरहितं तत्पदं विद्धि षण्मुक(ख) ॥ चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जनम् । नादबिन्दुकलातीतं तस्मै श्रीगुरवे नमः ।। अलक्षमद्वयं शून्यममूर्त परमव्ययम् । अनाममकुलं शुद्धमनाद्यं शिवमुच्यते ॥ न ब्रह्मायै(दिन विष्णुश्च न रुद्रो न रविर्विदु(धु): । नामिव्योमसमीराम्बु न भूमिर्न ग्रहोऽपि सः ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy