SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8918 १. तत्त्वभेदः ५. मन्त्रभेदः. . २. वर्णभेदः. ६. प्रणवभेदः. ३. चक्रभेदः. ७. ब्रह्मभेदः. ४. वर्गभेदः. In the beginning 3 leaves are lost. On the doctrines of the Saiva-Advaita religion and philosophy. Deals elaborately with the Tattvas. Beginning: तस्य चिन्ता परा शक्तिः सहस्रांशेन जायते । तच्छक्तिस्तु सहस्रांशे(आदिशक्ति)समुद्भवा । एषा वै पञ्चधा शक्तिः निषुळश्चे(ळा चे)ति कीर्तिता। पराख्यशक्तयादिशक्तयोस्सादाख्यस्य समुद्भवः ।। प्रथमं शिवसादाख्यममूर्धन्तु द्वितीयकम् । तृतीयं मूर्तिसादाख्यं चतुर्थ कर्तृनामकम् ।। पञ्चमं कर्मसादाख्यं पञ्चसादाख्यमुच्यते । End: एणाजिनसमायुक्तमघोरं रौद्ररूपकम् । चतुर्वक्त्रं चतुबोहुं जटामकुटमण्डितम् ।। द्वादशाक्षिसमायुक्तं दंष्ट्राकराळमास्यकम् । व्याघ्रचमोम्बरधरं व्याघ्रचर्मोत्तरीयकम् ।। पादनूपुरसंयुक्तं सर्वाभरणभूषितम् ।। अघोररूपमेवं मे सर्वशत्रुजयं भवेत् ॥ ___No. 5114. शिवाद्वैतप्रकाशकः. . SIVADVAITAPRA KASA KAH. Substance, palm-leaf. Size, 131 x 1} inches. Pages, 281. Lines, 8 on a paga. Character, Kanares4. Condition, slightly injured. Appearance, old, With brief notes in Kanarese. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy