SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. कल्लोले प्रथमे तत्र तरङ्गास्सप्तसम्मिताः । द्वितीयेऽष्टतरङ्गास्तु तृतीये सप्तसमिताः ॥ चतुर्थे द्वादशमिताः ते पञ्चदश पञ्चमे । कल्लोले त्वत्र षष्ठे तु तरङ्गास्सप्तविंशतिः ॥ सप्तमे पञ्चदश ते तेऽष्टसङ्ख्याः स्युरष्टमे । कल्लोले नवसङ्ख्याकास्तरङ्गे नवमे स्फुटाः ॥ इत्थमष्टोत्तरशतं तरङ्गा इह कीर्तिताः । * वेदागमान्तर्गतसर्वविद्याः प्रोक्तास्तु नाम्ना प्रथमे तरङ्गे । उक्त द्वितीयेऽत्र समासतोऽर्थाः पूर्वोक्तविद्यासमुपाश्रयास्तु ॥ * 獎 Acharya Shri Kailassagarsuri Gyanmandir तरङ्गेऽष्टोत्तरशततमे लिङ्गार्चनक्रमः । विहितो वीरशैवानां षट्स्थलोद्बोध एव च ॥ एवमष्टोत्तरशततरङ्गेष्वर्थसङ्ग्रहः । ग्रन्थेऽस्मिन् पद्यसङ्ख्या तु सहस्राणि त्रयोदश ॥ 3911 Colophon : श्री वीरभद्र करुणासमुपार्जित श्री साम्राज्यवैभवपराक्रमकीर्तिभावा (जा) । गोराष्ट्रय तौळवस केरळ मल्लराष्ट्रत्रैगर्तदेशपरिपालन दक्षिणेन ॥ परयडवमुरारीकोटिकोलाहलेन प्रविशवि (दि) तविशुद्धाद्वैत सिद्धान्तभून्ना । असियुगळभृताश्चद्वैरिसप्ताङ्गलक्ष्मीहर हरितपरोद्यत्केतनश्रीयुतेन ॥ चौडप्पनायकसमुन्मिषतान्वया (वा) यदुग्धाब्धिवृद्धिकरकैरवबान्धवेन एकाङ्गवीररणरङ्गविहारधीरदोनेजपश्चिमसरखदधीश्वरेण ॥ For Private and Personal Use Only स्वाभीष्टदायिकेळदीस्थिरवीरभद्रमुद्राबलेन परिपालयता धरित्रीम् । राजाधिराजकेळदीबसवक्षितीन्द्ररलेन संविरचितेति कृतिः प्रपूर्णा || श्रीमत्युन्नतशालिवाहनशके चन्द्राग्न्यतुक्ष्मामिते वर्षे विश्रुतसर्वधारिण तथा मासे नभस्याहये ।
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy