SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3910 www.kobatirth.org विषयसूचिका A DESCRIPTIVE CATALOGUE OF पञ्चाध्वनामुपरि यास्ति कला तदूर्ध्वं विद्योतमानगगनामलशक्तचतीते । योगप्रदातरि विनीतपरखरूपे विद्यासुखार्णवगुरो शरणं मम स्याः ॥ Colophon : इति श्रीमदनाद्यनन्तसकलतत्त्वोत्तीर्णषडध्वोपादानबिन्दुकारणचिदम्बरशक्तिसमन्वित परमेश्वरप्रसादासादित शिवा द्वैतविद्याविशारद श्रीमत्केळदी बसवराजेन्द्रावरचिते वेदागमान्तर्गतविविधविद्यासारभूते शिवतत्त्वरत्नाकरे नवमकल्लोले षट्स्थलज्ञाननिरूपणं नाम नवमस्तरङ्गः ॥ शरीराख्योपनिषदं गर्भोपनिषदं तथा । पुराणानि कृतिश्चैव शैवसिद्धान्तदीपिकाम् ॥ मीमांसान्याय काणादयोगवेदान्तसाङ्खचगाः । बौद्धचार्वाकजैनीयाः कृतीश्वागमविस्तरम् || आलोक्यायं सङ्गृहीतः कल्लोलो नवमोऽभवत् । तरङ्गैर्नवभिर्युक्ते ग्रन्थानां मितिरत्र तु ॥ पञ्चविंशत्यभ्यधिकशतोपेतसहस्रकम् । श्रीमत्सद्गुणसोमशेखरलसच्चेन्नाम्बिकासूनुना श्रीदीक्षागुरुचेन्नवीरकरसञ्जातेन विद्याब्धिना । गौरीभर्तृकृपास्पदेन बसवक्षोणीभृता निर्मिते कल्लोलो नवमः स्वयं कृतिवरे त्वस्मिन्नभूत्पूरितः ॥ शिवतत्त्वरत्नाकरस्समाप्तः ॥ Acharya Shri Kailassagarsuri Gyanmandir विचित्र नानाविषयाभिरामे मनोज्ञबन्धेऽत्र महाप्रबन्धे । वेद्यावबोधार्थमहं प्रमेयसङ्क्षेपमुद्देशमुखेन कुर्वे || ग्रन्थेऽस्मिन् नव कल्लोलाः चित्रार्थरचनाश्रयाः । कल्लोलेषु तरङ्गास्तु नवस्वष्टोत्तरं शतम् ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy