SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3909 श्रीमत्सद्गुण . . कल्लोलः परिपूरितः कृतिवरे त्वस्मिन्नभूत्सप्तमः ॥ इति श्रीमत् . . शिवतत्त्वरत्नांकरे अष्टमकल्लोले चेन्नाम्बिकाचरित्रमाहेश्वरमहिमतदानफलातिशयादिवर्णनं नामाष्टमस्तरङ्गः ॥ पाराशरं मानवश्च याज्ञवल्क्यसतिं तथा । मतं परशुरामस्य द्रोणाचार्यस्य चैव हि ॥ वाराही संहिताचैव वातुळं पारमेश्वरम् । आगमञ्चोपनिषदं जाबालाख्यां ततः परम् ॥ शिवागमञ्च सङ्गृह्य कल्लोलः [परिपूरितोऽष्टमः । एकादशाधिकं त्वत्र सहस्रं ग्रन्थसम्मितिः ॥ तरङ्गैरष्टसङ्ख्याकैरस्मिन् समुपलक्षिते । श्रीमत्सद्गुण . . कल्लोलः परिपूरितः कृतिवरे त्वस्मिन्नभूदष्टमः ॥ End: तेषु श्रेष्ठा महाभाग महालिङ्गाङ्गसङ्गिनः । लिङ्गाङ्गसङिवाधिकः षट्स्थले ज्ञानवान्नरः ॥ तस्मादभ्यधिको नास्ति त्रिषु लोकेषु सर्वदा । एवं षट्स्थलभेदाश्च तत्स्वरूपञ्च कीर्तितम् । पूर्वोक्तानादिभक्तस्य सत्यनिर्मलताजुषः । एतानि षट्स्थलान्येव त्वं जानीहि पडङ्गकम् ।। इदमेवं परं ब्रूमो हितं तव विशेषतः । .. एतादृशं मनसि तत्त्वमनादिभक्तशब्देन कीर्तितमुपास्य च सर्वकालम् । आचन्द्रतारमवनीपतिसेविताङ्ग्रिपङ्केरुहो ननु कुमार सुखी भव त्वम् । यत्पादपङ्कजमतीव सुदुस्तरं तत् निर्धूय बोधमयदीपमपि प्रबोध्य । निर्वापितामितमहाहृदयान्धकारविद्यासुखार्णवगुरो ध(श)रणं मम स्याः ।। दैत्याप्सरस्सुरनरोरगतर्कवेदनानागमानुगपुराणमतादिभिश्च । यन्मृग्यते जगति तादृशतत्त्वदर्शिन् विद्यासुखार्णवगुरो शरणं मम स्याः ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy