SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3908 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF .. Acharya Shri Kailassagarsuri Gyanmandir खनिशास्त्रं मन्त्रशास्त्रं योगरत्नावलिं तथा । प्रयोगसारञ्च तथा विहगेन्द्रस्य संहिताम् ॥ आलोक्याचं सङ्गृहीतः कल्लोलः परिपूरितः । त्रिसाहस्री सप्तशती द्वाविंशतिरतः परम् || ग्रन्थानां दृश्यतां सङ्ख्या षष्ठे कल्लोलके त्विह । विचित्रार्थाश्रयास्त्वत्र तरङ्गास्सप्तविंशतिः ॥ श्रीमत्सद्गुणसोमशेखरलसच्चेन्नाम्बिकासू नुना श्री दीक्षागुरुचेन्नवीरकरसञ्जातेन गौरीपतेः । वाकेन पदाम्बुजे च बसवक्षोणीभृता निर्मिते कल्लोलः परिपूरितः कृतिवरे त्वस्मिन्नभूत् षष्ठकः ॥ इति श्रीमत् शिवतत्त्वरत्नाकरे सप्तम कल्लोले योगोपदेशवर्णनं नाम पञ्चदशस्तरङ्गः ॥ हरमेखलिकातन्त्रं मेरुतन्त्रं ततः परम् । मानसोल्लासमपि कौतुकचिन्तामणिन्तथा ॥ वाग्भटञ्चामृतानन्दं कृतिञ्च दशरूपकम् । विद्यानाथकृतिश्चैव पुराणानां समुच्चयम् ॥ सामुद्रतिलकं होराशास्त्रं वाराहसंहिताम् । बार्हस्पत्यं पालकाप्यं शालिहोत्रश्च गारुडम् ॥ नस्य नकुलस्यापि मतं पाराशरन्तथा । शिवयोगं शिवालोकं हठयोगप्रदीपिकाम् || एताः कृतीस्समालोक्य ग्रन्थान् सङ्गृह्य तद्गतान् । पूरितोऽयं समभवत् कल्लोलस्सप्तमस्त्वयम् || तरङ्गैः पञ्चदशभिः शोभमाने विशेषतः । एकाशीत्यभ्यधिकया चतुश्शत्या समन्वितम् ॥ सहस्रद्वितयं ग्रन्थाः कल्लोले त्वत्र सप्तमे । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy