SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3907 The second volume of the work noticed ander the previous number. Beginning: षष्ठकल्लोले कामशास्त्रे जातिस्वभावगुणदेशधर्मचेष्टादिनिरूपणं नाम द्वादशस्तरङ्गः ॥ जातिस्वभावादिकमीरितं प्रागथोच्यते बाह्यरतोपयोगः । आदौ रतौ बाह्यमिह प्रयोज्यं तत्रापि चालिङ्गनपूर्वमेतत् ॥ अजातजातस्मरकेळिभेदाविधा पुनर्वादशधा च तत्स्यात् । यद्योषितस्संमुखमागताया अन्यप्रदेशाद्रजतो नरस्य ॥ गात्रेण गात्रं घटते रतज्ञा आलिङ्गनं स्पृष्टकमेतदाहुः । यद्गृती कञ्चन वञ्चिताक्षं स्थितोपविष्टं पुरुषं स्तनाख्यम् ।। Colophon: इति श्रीमदनाद्यनन्तसकलतत्त्वोत्तीर्णषडध्वोपादानबिन्दुकारणचिदम्ब. रशक्तिसमन्वितपरमेश्वरप्रसादासादितशिवाद्वैतविद्याविशारदश्रीमत्केळदीबसवराजेन्द्रविरचितवेदागमान्तर्गतविविधविद्यातन्त्रसारभूतशिवतत्त्वरत्नाकरे षष्ठकल्लोले विषचिकित्सायां मन्नद्रव्यागदवीरभद्रनायकचरित्रवर्णनं नाम सप्त. विंशति स्तरङ्गः ॥ दत्तिलेन कृतं नन्दिभृङ्गिकोहलकादिभिः । भरतश्चादिभरतं गीतरत्नाकरं तथा ॥ उत्पलाद्यं परिमळं कृतं शार्ङ्गधरस्य च । विश्वकर्माख्यमययोर्मतञ्च वरुणार्गळम् ॥ वात्स्यायनीयं नन्दीशगोर्नि(णि)कापुत्रयोर्मतम् । मतं शुक्रबृहस्पत्योः रत्नशास्त्रञ्च सर्वतः ।। मतं नळस्य गौर्याश्च धन्वन्तर्यश्विनोस्तथा । रसरत्नाकरं तद्वत् रसादिहृदयं तथा । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy