SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3906 A. DESORIPTIVE CATALOGUE ON End: कामन्दकीयनीतिञ्च गुरुभार्गवयोर्मतम् । व(उ)ड्डामरेश्वरं तन्त्रं खण्डं सह्याद्रिनामकम् ।। निधिप्रदीपिकाचैव ज्योतिषार्णवमेव च । आगमं शिल्पशास्त्रञ्च शास्त्रं शकुनबोधकम् ।। आलोक्य सङ्ग्रहीतोऽयं कल्लोलः पञ्चमोऽभवत् । तर.रान्वितः पञ्चदशसङ्ख्यासमन्वितैः ॥ सैकत्रिंशत्पञ्चशताभ्याधिकन्तु सहस्रकम् । ग्रन्थानामत्र कल्लोले सङ्ख्या समवलोक्यताम् ।। श्रीमत् . . कल्लोलः परिपूरितः कृतिवरे तस्मिन्नभूत्पञ्चमः ॥ विस्तीर्णे ललिते सुधाधवळिते चित्रादिनालङ्कते रम्ये प्रोन्नतचत्वरेऽगरुमहाधूपादिपुष्पान्विते । सङ्गीताङ्गविराजिते खभवने दीपप्रभाभासुरे निश्शत सुरतं यथाभिलषितं कुर्यात्समं कान्तया ॥ Colophon: . इति श्रीमदनाद्यनन्तसकलतत्त्वोत्तीर्णषडध्वोपादानबिन्दुकारणचिद - म्बरशक्तिसमन्वितपरमेश्वरप्रसादासादितशिवाद्वैतविद्याविशारदश्रीमत्केळदी • बसवराजेन्द्रविरचितवेदागमान्तर्गतविविधविद्यातन्त्रसारभूतशिवतत्त्वरत्नाकरे षष्ठकल्लोले कामशास्त्रे जातिस्वभावगुणदेशधर्मचेष्टादिनिरूपणं नाम द्वादशस्तरङ्गः ॥ ___No. 5112. शिवतत्त्वरत्नाकरः. SIVATATTVARATNAKA RAIL. Substance, paper. Size, 103 x 88 inches. Pages, 645. Lines, 16 on a page. Character, Telugu. Condition, good. Appearance, new. From the 13th Taranga of the oth Kallőla to the end of the 9th Taranga of the 9th Kallöla. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy