SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3905 महाभारतवाराहे कौम स्कान्दञ्च वैष्णवम् । कुमारीकाण्डशैवादि सङ्गृह्यायं कृतोऽभवत् । श्रीमत्सद्गुणसोमशेखरलसच्चेन्नाम्बिकासूनुना श्रीदीक्षागुरुचेन्नवीरकरसञ्जातेन लब्धश्रिया । गौरीभर्तुरनुग्रहाद्वसवराजेन्द्रेण कृप्ते पुनः कल्लोलः परिपूरितः कृतिवरे तस्मिन् द्वितीयोऽभवत् । इति श्रीमत् . . शिवतत्त्वरत्नाकरे तृतीयकल्लोले शिवलोकादिकटाहान्तवर्णनं नाम सप्तमस्तरङ्गः ॥ तरङ्गैस्सप्तभिर्युक्ते कल्लोलेऽस्मिन् तृतीयके । ग्रन्थानां षट्शती पञ्चचत्वारिंशत्समन्विता ॥ महाभारतवाराहे कौम स्कान्दञ्च वैष्णवम् । कुमारीकाण्डशैवादि सङ्गृह्यायं कृतोऽभवत् ।। श्रीमत्सद्गुण . . कल्लोलः परिपूरितः कृतिवरे त्वस्मिन् तृतीयोऽभवत् ॥ इति श्रीमत् . . शिवतत्त्वरत्नाकरे चतुर्थकल्लोले नरपतिसिंहासनवृत्तान्तवर्णनं नाम द्वादशस्तरङ्गः ॥ द्विचत्वारिंशदधिकशतोत्तरसहस्रकम् । ग्रन्था रवितरङ्गाब्ये कल्लोलेऽस्मिंश्चतुर्थके । पुराणस्मृतिसिद्धान्तानितिहासविमिश्रितान् । विद्यारण्यकृतिश्चैव पितामहसुसंहिताम् ॥ विलोक्यायं विरचितः कल्लोलोऽभूञ्चतुर्थकः । श्रीमत्सद्गुण . . परिपूरितः कृतिवरे तस्मिंश्चतुर्थोऽभवत् ॥ इति श्रीमत् . . शिवतत्त्वरत्नाकरे पञ्चमकल्लोले राजसप्ताङकथनं नाम पञ्चदशस्तरङ्गः ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy