SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3904 www.kobatirth.org Colophon: A DESCRIPTIVE CATALOGUE OF Colophon : इति श्रीमद्नाद्यनन्तसकलतत्त्वोत्तीर्णषडध्वोपादानबिन्दुकारणचिदम्बरशक्तिसमन्वित परमेश्वरप्रसादासादितशिवाद्वैतविद्याविशारद श्रीमत्केळदीबसव - राजेन्द्रविरचित वेदागमान्तर्गतविविधविद्यातन्त्र सारभूत शिवतत्त्वरत्नाकरे प्रथमकल्लोले विराट्पुरुषादिमूर्तित्रयस्वरूपतत्त्वप्रभेदपश्वीकरणविभागप्रदर्शनं नाम सप्तमस्तरङ्गः ॥ एवं सप्ततरङ्गेषु भुवनोदयधामसु । नवोत्तरा पञ्चशती पद्यानामिह सङ्ख्यया || वेदागमपुराणानां सारसङ्ग्रहरूपकम् । वीरशैवशिखारत्नं शैवामृतपुराणकम् ॥ दशाङ्गसृष्ट्युद्धरणं वाक्यग्रन्थं विलोक्य च । तथैव चानादिवीरशैवाचारस्य सङ्ग्रहम् ॥ निर्मितोऽयमभूदाद्यः कल्लोलः सुधियां मुदे । श्रीमत्सद्गुणसोमशेखरलस चेन्नाम्बिकासू नुना श्रीदीक्षागुरुचेन्नवीरकरसखातेन गौरीपतेः । भूयः पूर्णकृपाजुषा बसवराजेन्द्रेण कुप्ते पुनः कल्लोलः परिपूरितः कृतु (ति) वरे तस्मिन्नभूदादिमः || हारीभूतफणीन्द्रमौळिमणिषु समाप्तः प्रथमः कल्लोलः ॥ Acharya Shri Kailassagarsuri Gyanmandir - इति श्रीमदनाद्यनन्त शिवतत्त्वरत्नाकरे द्वितीयकल्लोले शाकद्वीपादिकटाहान्तवर्णनं नामाष्टमस्तरङ्गः ॥ ग्रन्थास्तु षट्शतान्येकचत्वारिंशच्च सङ्खयया । तरङ्गैरभिर्युक्ते कल्लोलेऽस्मिन् द्वितीयके || For Private and Personal Use Only 11
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy