SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. लोकानान्तु हिताय सारकिळतीसिंहासनाधीश्वरो गौरीनाथकृपार्चिताखिलकलापाण्डित्यविभ्राजितः । कुर्वेऽहं बसवेन्द्रभूमिरमणो रत्नाकराख्यां कृतिं सर्व प्रेक्ष्य च वाक्प्रपञ्चमसकृत्पुत्र त्वमाकर्णय | सर्वज्ञसर्वविनियामकविश्वभर्तृभास्वन्महीश्वरसमन्वितशक्तिजातम् । जानीहि वर्णपदमन्त्रमयं च नामरूपं जगद्भुवनतत्त्वकलास्वरूपम् || नानाभूषाललीलाजयसमुपनतानेकलोकप्रतीत 341-A 3908 प्रौढ स्तोत्रकपात्रं बिरुदचयमतीवोन्नतं त्वं बिभर्षि । श्रीमद्राजाधिराज स्फुरदखिलकलासारवेदिन्निदानीं स्वामिन् प्रख्यातकीर्ते नृपकुलतिलक श्रोतुमिच्छामि शंस ॥ वस्तुजातं चक्षुरादिबहिरिन्द्रियगोचरम् । यदस्ति तत्समस्तञ्च कस्माज्जातं कियद्विधम् ॥ किम्प्रमाणञ्च किंरूपमेतन्मह्यं निरूपय । श्रीसोमशेखरकुमार कुमारभावं सौन्दर्यसन्मतिमुखैस्सुगुणैर्बिभर्षि । कोऽप्येष शङ्करकृपाकलितात्प्रभावादास्ते विदेकविभवस्तव मञ्जुठोऽयम् || सम्यक्पृष्टं त्वया पुत्र बुद्धिस्ते सूक्ष्मदर्शिनी । या पुनर्दुर्विबोधेऽस्मिन् विषये सम्प्रवर्तते ॥ आकर्णयोत्तरं तस्य यज्ज्ञातुमभिकाङ्क्षसि । विद्या:समस्तास्समवेक्ष्य भूयस्संसृश्य चार्थानिह पद्यरूपैः । वचोनिगुम्भैश्शिवतत्त्वरत्नाकराभिधानां कृतिमारचय्य ॥ स्वामिन् दृष्टाखिला विद्याः कृतिरेषा वितन्यते । इत्युदीरितमेतर्हि ता विद्या का वदस्व मे || समाकर्णय यत्पृष्टं तद्ब्रवीमि कुमार ते । अष्टादश महाविद्याः प्रथमं परिकीर्तिताः || For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy