SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3902 A DESCRIPTIVE CATALOGUE OF गुणैरशैषैरवधूतदोषैरवाप्तपोषैर्जनदत्ततोषैः । या वासभूमिः परिचीयते स्म तां चेन्नमाम्बां जननी नतोऽस्मि ॥ सोमशेखरपदं स्फुटमुद्यत्सर्वमङ्गळतयाजनि यस्मिन् । काममाश्रितजनाय दिशन्तं कल्पसालमिव तं प्रणतोऽस्मि । नीति नीतिपरा विलोक्य सुकलाभेदान् विनोदार्थिनः तन्त्राण्यत्र च तान्त्रिकास्सुमहितान् भोगांश्च यो(भो)गेष(च्छ)वः । मोक्षश्चापि मुमुक्षवो द्वत(बुध)जना जानन्त्विति प्रेक्षया ग्रन्थस्सोऽयमुदाररीतिरधुना निर्मातुमारभ्यते ॥ वृत्त्या सुयोजितपदाप्यपरिस्फुटापि सम्भिन्नवर्णरचनाप्यधिकार्थिकापि । एषा कृतिमधुरबालकगीरिवायैर्नेया विमृश्य विबुधैरनवद्यभावा ॥ निजफणितिविशेषैस्तोषयन्तोऽपि लोकान् न वचनरचनायां सादराः किं परेषाम् । खफलसलिलपूरैः प्रीणयन् सन्नपीक्षोः(ष्टो) न भवति जलसेकी किं न्वसौ की(के) रक्षः ॥ आख्यान्तु दूषणगणानिह केऽपि लोकाः किं तावतास्य विदितास्सुगणा गळन्ति । चन्द्रः कळङ्कित इतीह गिरा तदीया निश्शेषलोकपरितोषकता व्यपैति ॥ कामं वस(द)न्त्विह परश्शतदूषणानि सन्तस्तथापि सुगुणान्परमाद्रियन्ते । प्राहादिधातुकदुरासदसत्त्वपूर्ण रत्नाकरं जगति वार्धिमुदाहरन्ति । दोषालोकमुहुस्समाहितदृशः प्रायः परेषां कृतौ दृष्ट्वा तद्गुणजातमन्तरधिकं सन्तापमाबिभ्रतः । निन्दान्यद्य किमु स्तवानि किमिति प्रव्यक्तचिन्ताद्वयीसन्धिप्रस्फुटदौस्स्थ्यदूनहृदया ये सन्ति तेभ्यो नमः ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy