SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3900 A DESCRIPTIVE CATALOGUE or विवक्षितम् । तेन च समस्तोपसंहारकत्व एव सिद्धौ तस्यैव सृष्ट्यादिकर्तृत्वमुचितमिति प्रथमसृष्टौ शिव एव कर्ता तदनुग्रहेण चानन्तेश्वरेण हिरण्यगर्भादीनामवान्तरकर्तृत्वमिति तन्त्रान्तरेणाविरोधो द्रष्टव्यः ॥ End: मुक्तये प्राप्य सतस्तेषां भजेद्वेषं शिवालयम् । एवं विद्याच्छिवज्ञानबोधे शैवार्थनिर्णयम् ।। एवमिति । शिवज्ञानबोधे शास्त्रे शैवार्थनिर्णयं शैवार्थस्य पूर्वोक्तस्य निर्णयम् एवं विद्यात् उक्तेनैव प्रकारेण जानीयात् ; न तु प्रकारान्तरेणेति सर्वमवदातम् ॥ Colophon: इति श्रीमदतिवर्णाश्रमाचार्यवर्यशैवपरिपालकशिवाश्र(म)योगिविरचिता शिवज्ञानबोधलघुटीका संपूर्णा ॥ No. 5111. शिवतत्त्वरत्नाकरः. ŚIVATATTVARATNĀKARAH. Substance, paper. Size, 105 X 8 inches. Pages, 622. Linos, 16 on a page. Character, Telugu. Condition, good. Appearance, ner. To the end of the 12th Taratiga of the 6th Kallbla. An exhaustive treatise on Saiva-Vedanta : by Keladi Basavaraja. Beginning : श्रियै नः शिवलिङ्गं स्यात्सर्वादिगुरु निर्मलम् । अन्तर्याम्यखिलाधारः सच्चिदानन्दविग्रहः(म्) । भुजङ्गकलितस्रजं वरमतङ्गजत्वग्युज कपर्दधृतचन्द्रकं पदकमार्गकोपीन्द्रकम्(?) । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy