SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3899 No. 5110. शिवज्ञानबोधलघुटीका. ŠIVAJÑĀNABODHALAGHUȚIKĀ. Pages, 11. Lines, 11 on a page. Begins on fol. 16 of the MS. described under No. 5109. A brief commentary on the work noticed under the previous number : by Siväśramayogin. Beginning: शिवज्ञानबोधलघुटीका ज्ञानानन्दमयं शुद्धं हरणोत्पत्तिकारणम् । पाशविच्छेदकं वन्दे पशूनां पतिमव्ययम् ॥ अथ भगवान् श्रीकण्ठपरमेश्वरः धर्मार्थकाममोक्षेषु पशूनां पुरु - षार्थेषु परमप्रयोजनपूर्वमोक्षं तत्साधनपूर्वपदार्थत्रयविवेकं च पृष्टो नन्दिकेश्वराय समस्तागमसाररौरवागमान्तर्गतं द्वादशसूत्रात्मकं शिवज्ञानबो. धाख्यं शास्त्रमुपदिष्टवान् । तत्रादौ तावत् पतिपशुपाशेषु प्रधानभूततया पतिपदार्थ निरूपयिष्यन् तत्साधकमनुमानमादिमसूत्रेण निबध्नाति(म.) स्त्रीपुंनपुंसकादित्वाज्जगतः कार्यदर्शनात् । अस्ति कर्ता स हृत्वैतत् सृजत्यस्मत्प्रभुर्हरः ॥ . (अस्यार्थः) कार्यदर्शनात् कार्यत्वदर्शनात् जगतः महीतर्वादे कर्तास्ति । जगतः कार्यत्वं वा कुत इत्यत आह-स्त्रीपुंनपुंसकादित्वादि)ति । अत्र स्त्रीपुंनपुंसकशब्दे(न) तदेहा उच्यन्ते । आदिशब्देनेन्द्रियाणि तदादित्वात् तत्प्रकारकत्वात् तद्वत्सावयवत्वादित्यर्थः । स किं करोति ? तत्राह-सृजति । सः कर्ता एतत् जगत् हृत्वा उपसंहृत्य पुनः सृजतीत्येतेन संहारकतुरेव स्वामित्वमित्याह-अस्मादिति । अस्मादुक्तयुक्त्या हरः देहेन्द्रियादिरहितः सर्वोपसंहारशक्तिमानेव प्रभुरीश्वरः । अत्र चास्तीत्यनेन चैकत्वं For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy