SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3898 A DESCRIPTIVE CATALOGUE OT अन्यस्सन् व्याप्तितोऽनन्यः कर्ता कर्मानुसारतः । करोति संमृतिं पुंसामाज्ञया समवेतया । नेतितो ममतोद्रेकादक्षोपरतिबोधितः । स्वापे निर्भोगतो बोधे बोद्धृत्वादस्त्यणुस्तनौ ।। भात्मान्तःकरणादन्योऽप्यन्वितो मन्त्रिभूपवत् । अवस्थापञ्चकस्थोऽतो मलरुद्धस्वदृक्कियः ।। विदन्त्यक्षाणि पुंसार्थान् न स्वयं सोऽपि शम्भुना । तद्विकारी शिवश्वेन्न कान्तोऽयोवत् स तं नयेत् ॥ अदृश्यं चेदसद्भावो दृश्यं चेजडिमा भवेत् । शम्भोस्तव्यतिरेकेण ज्ञेयं रूपं विदुर्बुधाः ।। नाचित् चित्सन्निधौ वेत्ति न वित्तस्ते उभे मिथः । प्रपञ्चशिवयोर्वेत्ता यस्स आत्मा तयोः पृथक् ।। End: चिदृशात्मनि दृष्ट्वेशं त्यक्त्वा वृत्तिमरीचिकाम् । लब्ध्वा शिवपदच्छायां ध्यायेत् पञ्चाक्षरं सुधीः ।। शिवेनैक्यं गतस्सिद्धः तदधीनस्वत्तिकः । मलमायाद्यसंस्पृष्टो भवति खानुभूतिमान् ॥ दृशोर्दर्शयिता चात्मा तस्य दर्शयिता शिवः । तस्मात्तस्मिन् परां भक्तिं कुर्यादात्मोपकारके ।। मुक्तयै प्राप्य सतस्तेषां भजेद्वेषं शिवालयम् । एवं विद्याच्छिवज्ञानबोधे शैवार्थनिर्णयम् ॥ Colophon : रौरवागमे पाशविमोचनपटलस्समाप्तः ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy