SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3897 असाध्यमपि यत्कर्म यो(यः)साधयति यत्त(न)तः । तं प्राहुस्सात्त्विकं प्राज्ञास्सर्वकार्यगुणोत्तरम् । End: योगमार्गस्य का सिद्धिः कथं सत्त्वगुणोद्भवः । ब्रूहि मे विस्तराद्ब्रह्मन् संशयस्तत्र बाधते ॥ श्रीभगवानुवाच योगानां बहुरूपाणां सिद्धयः कोटिकोटयः । हठादीनां सुदुर्गाणां कथ्यते श्रूयतां शिवे ।। विरूपाक्षादियोगीन्द्राः साधु साध्वित्यपूजयन् । Colophon: इति श्रीपरमरहस्यतन्त्रे शिवज्ञानदीपिकायामुमामहेश्वरसंवादे परमहंसपरब्रह्मविद्यायां महाविश्वरूपनिसर्गमहाविभूतिदर्शनं नाम पञ्चविंश ति]: पटलः ॥ इति परमहंसपरिव्राजकाचार्येण अष्टाङयोगविलसत्कलावलयितेन आदिनाथमहायोगिना प्रस्तारितः प्रथमः काण्डः समाप्तः ॥ No. 5109. शिवज्ञानबोधः. SIVAJNANA BODHAH. Substance, palm-leaf. Size, 12 x 13 inches. Page, i. Lines, 11 on a page. Character,Grantha. Condition, good. Appearance, not old. Begins on fol. la. The other work is Sivajñānabodhalaghutika 16. Complete. The Pāśavimõcana-Patala of the Rauravāgama. Beginning : स्त्रीपुंनपुंसकादित्वाज्जगतः कार्यदर्शनात् । . अस्ति कर्ता स हृत्वैतत् सृजत्यस्मात्प्रभुर्हरः ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy