SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3894 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF भ्रमान्मोहाल्लोभान्मत दुरभिमानादथ (प) मुधा नयन्त्यायुर्नाशं शिव तव पदाम्भोजविमुखाः । वयं तावत्सर्वे सह सुतकळत्रादिभिरिमे भवामस्ते दासा इति मतिरिगं मेऽस्तु सुदृढा ॥ भ्रमः शास्त्रसिद्धदेवता परापरभावादिविपर्ययज्ञानम् । मोहः तदज्ञानम् । लोभः आभिमानिकसम्प्रीणनेनोदरभरणदुराशा । मतदुरभिमानः प्राक्स्वीकृतकुमतदुराग्रहः । अपिशब्देन प्राचीनदुर्वासनानुवृत्तिः [व्याजशिवमेकं ] समुच्चीयते । शिवदास्यस्यानादिसिद्धत्वेनाप्रार्थनीयत्वात् तत्स्थैर्यमेव प्रार्थितम् । माह - अथैवमारचितं स्तोत्रमुपहारमालारूपणेन भगवत्पादाम्बुजयोस्समर्पणेन भगवन्तं प्रसादयन् एतत्स्तोत्रप्रचारमुपायमुखेन प्रार्थयते— इति विरचिता पद्यैष्पष्टचा पदाम्बुरुहद्वयेऽपिच शिखरिणीमाला लीलाकिरातसमर्पिता । अनुदिनमिमामित्थं सद्यः (परं) पठति प्रभो स तव लभतां साकं कुरुयैः कटाक्षकृपामृतम् ॥ अथैवं स्तोत्ररचनायां मन्दमतेः भ्रान्त्यादिकृतस्य तस्य तत्त्वार्थे स्खालित्यस्यावर्जनीयत्वापचारः प्रार्थ (नीय ) इति भीतस्तदपनयार्थ काहं मूढः क्व तव महिमा निर्जरैरप्यमेयः स्तोत्र व्याजादयमपि महान् केवलं मेऽपचारः । किन्तु स्वामिन् सदसदपि वा भक्तिपूर्वं कृतं यत् भक्तिग्राह्यस्तदखिलमपि क्षाम्यसीति श्रमोऽयम् ॥ वेदाहमेतमिति यन्महिमावबोधं नारायणस्स भगवानवदत्स्ववाचा । स्वस्यातिगौरवकरं तव शेषमूलं कोऽन्यः परं शिवमिहार्हतु नाम बोद्धुम् || For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy