SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. Beginning : End: Colophon: इति श्रीशिखरिणीमालाव्याख्याने शिवतत्त्वविवेकाख्याने श्रीसदाशि वस्य विश्वसेव्यत्वव्यवस्थापनपरिच्छेदः || सदाशिवपदाम्भोजसक्तधीरप्पदीक्षितः । समग्रहीत्समस्तानां सारमेकं (तं) त्रयीगिराम् ॥ विभक्तार्थं विश्वेश्वरमहिमपारायणमिदं गभीरैमीमांसाइयनयनिबन्धेस्सुघटितम् । धिया किञ्चित्पूर्वापर गतिविचारावग[ति तया हवि ( न मुञ्चन्तस्सन्तः सुचिरमनुगृह्णन्तु विबुधाः ॥ No. 5107. शिवज्ञानतारावली. SIVAJÑANATĀRĀVALI. Acharya Shri Kailassagarsuri Gyanmandir Pages, 8. Lines, 4 on a page. Begins on fol. 150a of the MS. described under No. 5087, Complete. A pamphlet proving Siva to be the Supreme God: by SōsaliViraņārādhya. गुरुं सर्वेश्वरं वन्दे वारणानी (सी) श्वरात्मजम् । भवद्रुमाग्निर्ज्ञानाब्धिचन्द्रमन्तस्तमोरविम् ॥ षट्त्रिंशत्तत्त्वमूर्धा यस्सो ऽगम्यो निगमागमैः । चिद्रूपो व्यापको नित्य एकोऽस्ति परमश्शिवः || तपोर्ध्वं तेन किं सौख्यम द्वैतात्परमं सुखम् 1 एतदाब्रह्मपशुपं सिद्धं शास्त्रगणैः किमु || मूढाः पश्यन्ति शास्त्रेषु दर्पणे कङ्कणं यथा । संयुक्तं शिवयोर्लिङ्गं सृष्टिस्थितिलयालयम् || * 3895 For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy