SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3891 गुरुणा सर्वज्ञगङ्गाधरनाम्नोदिते शुभे । शास्त्रे सन्मङ्गलादित्वमुक्तं शास्त्रोक्तवर्त्मना । No. 5106. शिखरिणीमाला-शिवतत्त्वविवेकसहिता. SIKHARINIMĀLĀ WITH ŚIVATATTVAVIVEKA. Substance, paper. Size, 148 x 91 inches. Pages, 133. Lines, 37 on a page, Character, Telugu. Condition, good. Appearance, not old. Complete. A short work consisting of 60 stanzas on the greatness of Śiva. It is called Sikhariņīmälà because the verses are composed in the Sikhariņi metre. Thu commentary called Sivatattvaprakāśikā is by Appayadikṣita. Beginning : यस्याहुरागमविदः परिपूर्णशक्तरंशे कियत्यपि निविष्टममुं प्रपञ्चम् । तस्मै तमालरुचिभासुरकन्धराय नारायणीसहचराय नमश्शिवाय ।। भाकर्णकृष्टधनुराहितमोहनास्त्रमारान्निरीक्ष्य मदनं कुपितस्य किश्चित् । शम्भोस्समाधिसमये विकसत्कशानुज्वालाकलापजटिलं नयनं स्मरामि ॥ सर्वविद्यालतोपनपारिजातमहरुिहान् । महागुरून् नमस्यामि सादरं सर्ववेदसः ॥ निगमशिरसि निष्ठा नित्यवस्तुन्यभीप्सा भवचरणसरोजे भक्तिरव्याजसिद्धा । त्रयमपि हृदि येषां त्रातृ संसारशोकात् सहजमुपगतं ते सन्तु सन्तस्समृद्धाः ।। पद्यैष्षष्टया पशुपतिमहं देवमस्ताविषं यैरन्तस्सारैरखिलजगतामन्तरात्मानमेकम् । भावं तेषां प्रविशदयितुं भग्नवाचाटवाचां वृत्तिं कुर्वे विषमविवृतिं वृद्धवानुगानाम् ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy