SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3890 A DESCRIPTIVE CATALOGUE OF पञ्चानामपि भाप्याणां मूल एव न दृश्यते । शास्त्रषट्कोक्ततन्त्र . . . . . पञ्च च ॥ स्मृतिष्वष्टादशस्वत्र . . . . स्मृतिष्वपि । 'पुराणोपपुराणेषु ख्यातेष्वष्टादशस्विह । अथर्वणेतिहासेषु तन्नेष्वष्टादशस्वपि ।। अन्येष्वपि च . . . . . . . . । No 5105. शास्रसन्मङ्गलादित्वविचारः. ŚĀSTRASANMANGALĂDITVA VICĂRAH. l'ages, 4. Lines, 7 on a page. Begins on fol. 30a of the MS. described under No. 5097. Complete. On the necessity of using expressions signifying Śiva as the supreme abode of all auspiciousness, in the beginning of all scientific and philosophical treatises : by Sarvajñag argadhara. The word Atha is itself made to mean Siva. Beginning: अथोच्यमानशास्त्रस्य मङ्गलं मूल(मुच्यते)। अतस्तन्मङ्गलं वक्ष्ये शास्त्रवेदोदितं पुरा ॥ वस्तुनिर्देश आशीर्वा नमस्कारश्च तन्मुखम् । निर्दिष्टवस्तुकथनं वस्तुनिर्देश उच्यते ॥ End: वाच्यस्य गुणदोषाभ्यां सुष्टुता दुष्ठुता गिरः ।। कारणान्न स्वतस्तस्मादथ वाच्यः शिवस्मृतः । अथार्थस्सकलकल्याणगुणैकपु(ता)न ईश्वरः ॥ शिव इत्युच्यते सर्वैः शिवतत्त्वार्थवेदिभिः । सर्वमङ्गलरूपं तहस्तुरूपं परं शिवम् ।। निर्दिशेद्यस्स्वशास्त्रादावथशब्दः प्रभाषितः । ततः सकलशास्त्राणि मङ्गलादीकृतानि वै ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy