SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3889 न (ना) न मनुष्यः ; किन्तु शिव एवेत्यर्थः । तथाच कौर्मपूर्वाध सप्तविंशाध्याये-- करिष्यत्यवताराणि शङ्करो नीललोहितः । श्रौतस्मार्तप्रतिष्ठार्थ भक्तानां हितकाम्यया ॥ उपदेक्ष्यति तच्छास्त्रं यज्ज्ञानं ब्रह्मसंज्ञितम् । (इति)। उपदेक्ष्यति शिष्याणामिति स्मृत्यन्तरे . . । भविष्यत्पुराणेऽपि द्वापरे द्वापरे विष्णुासरूपी महामुने । चतुर्भिस्सह शिप्यैस्तु शङ्करोऽवतरिष्यति ।। (इति)। विष्णुधर्मोत्तरे पुष्करोपाख्यानेऽपि ! End: देवदेव महादेवो यथा सर्वैः प्रपूज्यते । तथैव वैदिको मर्त्यः पूज्यस्सर्वजनैरपि । आदित्येन विहीनन्तु जगदन्धं यथा भवेत् । तथा वैदिकहीनन्तु जगदन्धं न संशयः ।। अहो वैदिकमाहात्म्यं मया वक्तुं न शक्यते । प्राणेन्द्रियविहीनन्तु शरीरं कुणपं यथा ॥ तथा वैदिकहीनन्तु जगद्व्यर्थ न संशयः । वेद एव तु माहात्म्यं वैदिकस्याब्रुवन्मुदा ॥ स्मृतयश्च पुराणानि भारतादीनि सुव्रताः । वैदिकस्य तु माहात्म्यं प्रवदन्ति सदा मुदा ॥ वेदोक्तं तात्रिकास्सर्व कुर्वन्तिहि(न्तीह) द्विजर्षभाः । नोपजीवन्ति तन्त्रोक्तं . . . . . . . . || इत्यलम् । वक्तव्यं सकलं . . . वेदान्तमतनिर्णये । इतः परञ्च वक्तव्यं न किञ्चिदिह विद्यते ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy