SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3888 A DESCRIPTIVE CATALOGUE OF End: सर्वेषु सर्वदा व्याप्तः सर्वबन्धविवर्जितः । एकरूपो महादेवः स्थितस्सोऽहं परावृतः ।। आत्मानं यदि निन्दन्ति स्वयमेव हि मानवाः । . . रं यदि निन्दन्ति सहायास्ते जना मम || अहं मनुरभवं सूर्यश्च । Colophon: इति श्री . . . . . . शिवयोगीन्द्रविरचितवाक्ये अखण्डब्रह्माण्डैक्योपदेशप्रकरणं नाम सप्तदशक निर्णयः समाप्तः ॥ जीवन्मुक्तिप्रकरणं कथ्यते बालबुद्धये । यथाङ्गीकुर्वते सख्यो यथावति(दि) . . . . || आनन्दं ब्रह्मणो विद्वानित्येतच्चेति सम्मतम् । ब्रह्मानन्दं प्रवक्ष्यामि ज्ञानिनां चित्तशुद्धये ॥ No. 5104. वैदिकविजयध्वजः. VAIDIKAVIJAYA DHVAJAH. Pages, 54. Lines, 7 on a page. Begins on fol. 7a of the MS. described under No. 854. Incomplete. A work in support of the view that Sankarācārya was an incarnation of Siva and that his commcutary on the Brabmasūtras is therefore fully authoritative. Beginning : श्रीभगवत्पादावतारप्रमाणानि सौरपुराणे व्याकुर्वन्व्याससूत्राणि श्रुतेरथ यथोचितम् । स एवार्थः श्रुतेाह्यः शङ्करस्सविता न नु(ना) ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy