SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गुरुः एवं पञ्चाधिकरणं विशेषार्थप्रकाशकम् । शिवानुभवसूत्रार्थं क्रमादेव निरूप्यते ॥ * www.kobatirth.org THE SANSKRIT MANUSCRIPTS. अथ ते षट्स्थलब्रह्माख्योपदेशविधिं परम् । प्रवक्ष्यामि विशेषेण शिवसिद्धान्ततन्त्रजम् ।। पुरा यथोपदिश्योक्तं षट्स्थलब्रह्म शम्भुना । षण्मुखायोपदिष्टार्थस्तदेवेहाधुनोच्यते ॥ षडध्वशुद्धिर्या प्रोक्ता षट्स्थलब्रह्म शाम्भवम् । उपदेशं षडध्वानो मन्त्राध्वाद्यादयः क्रमात् ॥ मन्त्राध्वा च पदाध्वा च वर्णाध्वा चेति शब्दतः । भुवनाध्वा च तत्त्वाध्वा कळाध्वा चार्थतः स्मृताः ॥ कृत्वा सर्वं यथाकालं यथाशक्ति यथाविधि । यथोचितं विधातव्यं तत्र भक्तया समाहितः ॥ · 340 · 米 Colophon : इति श्रीविशेषार्थप्रकाशके षटस्थलब्रह्मोपदेशविधिर्नाम प्रथमाधिकरणम् ॥ इति श्रीशिवसिद्धान्ततन्त्रविशेषार्थप्रकाशके गुरुशिष्यसंवादे शिवलिङ्गार्चनक्रमो नाम द्वितीयाधिकरणम् ॥ इति श्री संवादे प्रसादसद्भाव निरूपणं नाम तृतीयाधि Acharya Shri Kailassagarsuri Gyanmandir करणम् ॥ इति श्रीसंवादे षट्स्थलपुरश्चरणविधिर्नाम चतुर्थाधि करणम् ॥ End : एत एवादिश स्वामिन् सोमेश्वर निरन्तरम् । कृपालय कृपाराम कृपाकर कृपानिधे || 3885 For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy