SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8886 A DESCRIPTIVE CATALOGUE OF कृपासिन्धो कृपाबन्धो कृपाभरण पाहि माम् । संसारबन्धनच्छेदकरज्ञानास्त्रद प्रभो ॥ श्रीमदैपुरसोमेश नमस्ते षट्स्थलात्मने । इति पूर्वोत्तरभागद्वयसमुचितमेतदभिहितं विहितम् ॥ शिवसिद्धान्ततन्त्रं शिवानुभवसूत्रं सम्पूर्णम् ।। स्वानुभूतिविभवावगाहिना मायिदेवविभुना महात्मना । श्रीशिवानुभवसूत्रमुत्तरं तन्त्रमुक्तमतिशोभनं परम् ।। य एतदाचरत्येवं स आचार्यवरो विभुः । परानुभवसूत्रोक्तं परमार्थं परं पदम् ।। Colophon: इति श्रीशिवसिद्धान्ततन्त्रे विशेषार्थप्रकाशके गुरुशिष्यसंवादे अवसानविधानं नाम पञ्चमाधिकरणम् ।। बाललिडेन रचितं पद्यम्---- श्रीशैलोपरि संस्थितं परतरं चियक्तवर्ण महद्भावादित्रिविधप्रभावविभवैराकर्षितं देशिकैः । यल्लिङ्गं शिवयोगिहृन्मुखमुखै ते पदार्थान्सदा तद्वन्दे बसवाभिधं पुरहरव्याप्तप्रपञ्चं महः ।। आनन्दनामसंवत्सरआषाडशुद्ध १५ आदिवारे प्रतिस्थक्रमेण अनु. भवसूत्रं विशेषार्थप्रकाशिकाञ्च व्यलिखम् ॥ No. 5101. विशेषार्थप्रकाशः. VIŠEŞĀRTI APRAKĀŠAH. Sabstance, paper. Size, 11: x7 inches. Pages, 59. Lines, 19 on a page. Character, Telugu. Condition, good. Appearance, new. Begins on fol. la. The other works hercin are Vātúlatantra 306, Virasaiva-siddhānta. 660, Silusarmpadamakrama 880, Agama For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy