SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3884 - A DESCRIPTIVE CATALOGUE OF Colophon: इति श्रीमद्भारद्वाजगोत्रपवित्रसकलविद्वदग्रगण्यविश्वजिद्याजिरङ्गराजाध्वरीन्द्रसूनोरप्प(य)दीक्षितस्य कृतौ श्रीरामायणतात्पर्यनिर्णयात्मिका स. म्पूर्णा ॥ No. 5100. विशेषार्थप्रकाशः. VIŠEŞĀRTHAPRAKĀŠAĦ. Pages, 45. Lines, 6 on a page. Begins on fol. 25a of the MS. described under No. 5075. Complete in 5 Adhikaranas. A work in the form of a dialogue in metre bringing out the meaning and aim of the Siva-siddhāntu-tuntra. The transcription of this manuscript was completed on Sunday the 15th of Āsādha Sukla in the year Ananda. Beginning: श्रीमदैपुरसोमेशलिङ्गायालिङ्गरूपिणे । लिङ्गाङ्गैक्यस्खलिङ्गाय नमस्ते लिङ्गमूर्तये ॥ नमश्शब्द उमा साक्षाच्छिवशब्दश्शिवः स्वयम् । अयशब्दस्तयोर्योगः सोमतत्त्वमुपास्महे ॥ शिवो लिङ्गमुमैवाङ्गमनया सहितः स्वयम् । सोमस्सम्बन्ध इत्येवं पदत्रयमुपास्महे ।। ततः परं प्रवक्ष्यामि विशेषार्थप्रकाशकम् । शिवसिद्धान्ततन्त्रोक्तं संवादं गुरुशिष्ययोः । तत्रादौ षट्स्थलब्रह्मोपदेशविधिरुच्यते ।। द्वितीये कथ्यते सम्यक्छिवलिङ्गार्चनक्रमः । श्रीमत्प्रसादसद्भावस्तृतीये परिगीयते ।। चतुर्थे षट्स्थलब्रह्मपुरश्चरणमुच्यते । अवसानविधानं यत्पञ्चमे परिकीर्त्यते ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy