SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3883 Beginning: ___ इह खलु भगवान् प्राचेतसो मुनिवरः कमलासनवरलब्धसकलार्थवेदनः श्रीरामचरितवर्णनात्मकं श्रीरामायणाख्यं महदादिकाव्यं निर्मिमाण एव तत्र तत्र निबद्धैः श्रीरामचन्द्रवचनैस्तच्चरितविशेषैर्मुखान्तरवचनैश्च शिवस्यैव सकलदेवतातिशायित्वं व्यञ्जयामासेति एतदर्थप्रतिपादकं शिवस्तोत्रमारभमाणः प्रतिपाद्यमर्थ तावप्रतिजानीतेवाल्मीकिरादिकविराडखिलार्थदर्शी साक्षाद्विरिश्चिरिव सम्प्रतिपन्नभावः । विश्वेशविष्णुमधिकृत्य कृते प्रबन्धे व्यक्तया तथैव निबबन्ध परं परत्वम् ॥ व्यक्तया व्यञ्जनाख्यया वृत्त्या । तत्र तावदगस्त्याश्रमप्रवेशसमये श्रीरामचन्द्रवचनैः कविवचनैश्च शिवमहिमातिशयमाविष्करोतिरामायणे हि कलशप्रभवाश्रमस्था देवादयोऽपि तमुपासत इत्युदीर्य । स्थानानि धातृमधुजिन्मघवन्मुखानां तस्याश्रमे निगदितानि न ते कपर्दिन् । End: तस्माद्विभीषणप्रपदनस्य फलगौरवकृतं पारिभाषिकमपि प्रधानप्रतिपाद्यत्वं न सम्भवतीति पूर्वोक्तरीत्या रामायणे प्रायस्सर्वत्र ध्वन्यमानं शिवपारम्यमेव तस्य प्रधानप्रतिपाद्यमिति सिद्धम् । यद्यपि ध्वन्यमानत्वाविशेषाद्रामायणे तत्र तत्र व्यञ्जितः शृङ्गारवीरकरुणाद्भुतरौद्रादिको रसः देवतागुरुनृपपितृपुत्रादिविषयो रत्यादिरूपो भावोऽपि प्राधान्यमर्हति, तथापि श्रीमद्रामायणे सर्वत्र प्रतीतिः(तः) शिवपारम्यरूप एव वस्तुध्वनिः प्राधान्यमभुत इति अत्र नास्ति विमत्यवकाशः । अतो रामायणं शिवमहिमप्रख्यापनप्रधानं भवत्ये वे)ति सिद्धम् । कृतस्तोत्रस्य प्रचयगमनार्थ समाप्तौ गुरुदेवतानमस्कारात्मकम् --- प्राचेतसाय कवये प्रथमाय तस्मै तत्काव्यहारतरळाय च राघवाय । विश्वात्मने तदुभयस्थिरभावलक्ष्मीमुख्यास्पदाय विभवे च नमश्शिवाय ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy