SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3878 la. www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF No. 5095. भारत सारसङ्ग्रहः - सव्याख्यः. BHARATASARASANGRAHAH WITH COMMENTARY. Substance, palm-leaf. Size, 16 x 1 inches. Pages, 32. Character, Grantha. Condition, injured. on a page. ance, new. Begins on fol. 22a. The other work herein is Sivakarṇāmṛta ८८ Complete. A commentary on a work called Bharatasarasangraha, which interprets the Mahabharata so as to support the superiority of Śiva to Visnu. Both the original and the commentary are by Appayadīkṣita. Beginning : अथ श्रीमहाभारतस्य शिवपारम्य प्रख्यापनपरतामाविष्कर्तुं कृतस्य स्तोत्रस्यायमाद्यश्लोकः । Lines, 7 Appear श्रीबादरायणमुनिस्स्वयमेव विष्णुः पार्थच्छलात्तमधिकृत्य कृते प्रबन्धे । तस्यापि नित्यमहितं शशिभूषणत्वमाम्रेडयन् गुरुरदर्श यदादितत्त्वम् || श्रीबादरायणनामा प्रसिद्धो मुनिः स्वयमेव विष्णुः— कृष्णद्वैपायनं व्यासं विद्धि नारायणं स्वयम् । को ह्यन्यः पुण्डरीकाक्षात् महाभारतकृद्भवेत्” इतिवचनात् । स च श्रीमहाभारताख्यं प्रबन्धं पार्थचरितवर्णनात्मकं तदनुषक्त श्रीकृष्णचरितान्तर्गततन्माहात्म्य वर्णनात्मकच निर्ममे । For Private and Personal Use Only 66 ' वासुदेवस्य माहात्म्यं पाण्डवानाञ्च सत्यताम् । दुष्टतां धार्तराष्ट्राणामुक्तवान् भगवानृषिः " || इतिवचनात् । अत्र च प्रबन्धे पार्थानां नायकीकरणं व्याजमात्रं तत्संरक्षणजागरूक श्रीकृष्णमाहात्म्य वर्णनात्मकमेव तत्प्रवृत्तं तद्बाहुल्यात्, तदधीनत्वाच्च पाण्डवानां
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy