SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3877 प्रवृत्तिनिमित्ताश्रयेषु चिदचिद्वस्तुषुपि शक्ति . . . . . वेदेऽपि तैस्तबोधने न काचिदनुपपत्तिः । प्रत्युत साक्षात्त्वस्यौत्सर्गिकत्वाद्वेदेऽपि तबोधन एव खारस्यम् । अत(एव) . . . . . करणादिपूर्वपक्षेषु भूताकाशादिविषय श्रुत्युपन्यास इति भावः । यदि प्रधानकारणवादो वेदान्तार्थोऽभविष्यत् तदा वे . . . . . . . . . . पि निबन्ध उपालप्स्यत । न चोपलभ्यते । Colophon: इति शिवातिवादिमूर्धन्यशिवदर्शनस्थापनधुरन्धरसकलदेवभूदेवप्रति. ष्ठापक श्रीमच्चिन्नबोम्मभूपालहृदयकमलकुहरविहरमाणश्रीमत्साम्ब . . . . श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्यश्रीविश्वजिद्याजिश्रीरङ्ग - राजाध्वरिवरसूनोरप्पयदीक्षितस्य कृतौ श्रीकण्ठाचार्यविरचितब्रह्ममीमांसाभाष्यव्याख्यायां शिवादित्यमणिदीपिकाख्यायां प्रथमस्याध्यायस्य चतुर्थः पादः ॥ अध्यायश्च समाप्तः ॥ स्मृत्यनवकाशदोष इतिचेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ कर्मानुष्ठानव्यग्र()[हणां मन्वादीनाम्. No. 5094. ब्रह्ममीमांसाभाष्यव्याख्या-शिवादित्यमणिदीपिका. BRAHMAMĪMĀMSĀBHĀSYAVYĀKHYA: · SIVADITYAMANIDIPIKA. Substance, } aper. Size, 111 x 8 inches. Pages, 178. Lines, 18 on a page. Character, Dovanācari. Condition, good. Appearance, new. There are many lacunæ in the original from wbich this MS. bas been transcribed. The fourth Päda of the first Adhyāya ; wants the first Sutra. Same work as the above. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy