SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3876 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Colophon : इति श्रीकण्ठशिवाचार्यविरचिते ब्रह्ममीमांसाभाष्ये चतुर्थस्याध्यायस्य चतुर्थः पादः ॥ श्वेताचार्यपद द्वन्द्वशुश्रूषाद्योतिताध्वना । कृतमेतन्मया भाष्यं केवलं भक्तिमात्रतः ॥ No. 5093. ब्रह्मसूत्रभाष्यव्याख्या - शिवादित्यमणिदीपिका. BRAHMASŪTRABHAṢYAVYAKHYA: ŚIVĀDITYAMANIDIPIKĀ. Substance, palm-leaf. Size, 153 x 1 inches. Pages, 264. Lines, 6 on a page. Character, Grantha. Condition, much injured. Appearance, old. The fourth Pada of the first Adhyaya complete. Breaks off in the first Pada of the second Adhyāya. Acharya Shri Kailassagarsuri Gyanmandir The first leaf is lost. A commentary on Srikantha's Bhasya on the Brahmasutras : by Appayadiksita. .. Beginning: साङ्खय वचनं युक्तम् । तस्य निरालम्बनत्वात् । महतः परमव्यक्तमित्यत्र महच्छब्दस्य बुद्धेरात्मा महान्पर इति स्मृतिप्रसिद्धतत्त्वविशेषपरत्वाशङ्कानास्पदतया स्मार्तक्रमप्रत्यभिज्ञानासिद्धेः । साङ्ख्यपरिभाषासिद्धा अव्यक्तपदरूढैः नैयायिककल्पितायाः पक्षसपक्षादिपदरूढेरिव शब्दार्थनिर्णयानुपयोगित्वादित्यभिप्रायेण अन्यत्र • पृच्छति कथमिति । महदव्यक्तपुरुषाणामिति । End: साक्षात्परम्परया वेति विशेषणमपहाय लाघवेन शब्दानामपृथक्सिद्धप्रवृत्तिनिमित्ताश्रयवाचकत्वकल्पनस्योचितत्वात् । तथा च तेषां साक्षा For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy