SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org End: THE SANSKRIT MANUSCRIPTS. व्याससूत्रमिदं नेत्रं विदुषां ब्रह्मदर्शने । पूर्वाचार्यैः कलुषितं श्रीकण्ठेन प्रसाद्यते ॥ Acharya Shri Kailassagarsuri Gyanmandir सर्ववेदान्तसारस्य सौरभास्वादमोदिनाम् । आर्याणां शिवनिष्ठानां भाष्यमेतन्महानिधिः ॥ saौपनिषदी मीमांसा समारभ्यते—तदारम्भोऽत्र किंपुरुषार्थः ? पुरुषार्थो हि निरुपाधिक प्रेमविद्वेषास्पदयोः सुखदुःखयोः प्राप्तिरत्यन्तनिवृत्तिर्वा । हाधिकारी ? यस्यार्थित्वादयो धर्माः । किमस्य विषयः ? यत्प्रसिद्धमनतिप्रसिद्धञ्च सन्देहडोलासमारूढं वर्तते । कस्यानन्तरमस्यारम्भः ? यस्य नियतप्रयोजकतया पूर्व भावित्वमवगम्यते इति श्रोतृजनमनइशङ्काशूकसमुन्मूलनाय सर्वज्ञशिखामणिना भगवता व्यासेन समवतारितमिदं सूत्रम् अथातो ब्रह्मजिज्ञासेति । इदमेकमधिकरणं विषयसंशयपूर्वपक्षसिद्धान्त निर्णयसङ्गतीनामाधारत्वमिहाधिकरणत्वम् । अत्राथशब्दोऽयमानन्तर्यार्थः ; न त्वथ योगानुशासनमित्यादाविवाधिकारार्थः । 3875 For Private and Personal Use Only सर्वज्ञस्य सर्वशक्तेस्सर्वैश्वर्यसम्पन्नस्य सर्वानुग्राहकस्य सर्वकर्मसमा राध्यस्य निरस्तसमस्तदोषकळङ्कस्य निरतिशयमङ्गळगुणरत्नाकरस्य विरूपाक्षस्य परब्रह्मण उमापतेर्लोकं पदं निरवधिकानन्दप्रकाशं नित्यमक्षय(म) भिसम्पन्नास्सर्वज्ञत्वादियोगिनोऽनावृत्तिभया वर्तन्ते । एतदुक्तं भवति । यत्र देवा अमृतमानश (1) नाः तृतीये धामान्यभ्ये (भ्यै) रयन्तेत्यादिषु श्रुता (नि) निरतिशयानन्दप्रकाशधने ब्रह्मणि ( शिवे सा ) मरस्यमुपागता मुक्ता ( : ) प्रकाशवपुषः सर्वज्ञास्सर्वगताश्शाता (न्ता) नित्य परमैश्वराराध (र्याधारा)[या]निश्शेषविगळितमलावरणास्सर्वत्र तद्दर्शिनः तदात्मानः तदीये परमाकाशलक्षणे धामानि स्वाभिमतानि प्राप्य स्वेच्छोपगतसकलकामास्तेन सह सर्वत्र विद्योतन्त इति सर्वे समञ्जसम् (मेव ) |
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy