SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3874 A DESCRIPTİVE CATALOGUE OF Colophon : इति श्रीवीरमाहेश्वराचारसारोद्धारे श्रीबसवराजीये श्रीसोमनाथभाष्ये मनोहरीयमन्त्र(मान्ध्र)भाषाविवृतं पशुपतिशब्दनिर्वचनमहादेवशब्दनिर्वचनं पञ्चविंशतिप्रकरणषड्विंशतिप्रकरणं सम्पूर्णम् ।। इक्षुभिक्षुतिल . . . . पर्वतार ! विजयनामसंवत्सर . . . . कामय्य ॥ No. 5092. ब्रह्मसूत्रभाष्यम्. BRAHMASŪTRABHĀŞYAM. Substance, palm-leaf (Śrītāla). Size, 134 X 24 inches. Pages, 228. Lines, 10 on a page. Character, Telugu. Condition, good. Appearance, oid. Complete. A Saiva commentary on the Brahmasútras of Bădarāyaṇa : by Srikantha-Sivācārya. Beginning: ओंनमोऽहंपदार्थाय लोकानां सिद्धिहेतवे । सच्चिदानन्दरूपाय शिवाय परमात्मने । निजशक्तिभित्तिनिर्मितनिखिलजगज्जालचित्रनिकुरम्बम् । स जयति शिवः परात्मा सकलागमसारसर्वस्वम् ।। भवतु स भवतां सिद्ध्यै परमात्मा सर्वमङ्गळोपेतः । चिदचिन्मयः प्रपञ्चः शेषोऽशेषोऽय(म)स्यैषः ॥ नमः श्वेताभिधानाय नानागमविधायिने । कैवल्यकल्पतरवे कल्याणगुरवे नमः ॥ श्रीमतां व्याससूत्राणां श्रीकण्ठीयः प्रकाशते । मधुरो भाष्यसन्दर्भो महार्थो नातिविस्तरः ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy