SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3878 स्कान्दे ग्रन्थः धर्मस्त्वं वृषरूपेण जगदानन्दकारकः । अष्टमूर्तेरधिष्ठानमतः पाहि सनातन ।। पृथिव्यां यानि तीर्थानि सागरान्तानि यानि तु । अण्डमाश्रित्य तिष्ठन्ति प्रदोषे गोवृषस्य तु ।। वृषस्य वृषणं स्पृष्ट्वा शङ्करस्यावलोकनात् । सप्तजन्मकृतं पापं तत्क्षणार्धे विनश्यति ।। End: आदित्यपुराणे ब्रह्मविष्णुसुरेशानां स्रष्टा यः प्रभुरव्ययः । ब्रह्मादयः पिशाचान्ता यस्य किङ्करवादिनः ।। विष्णुवाक्यप्रमाणादपि विष्णुगुरुश्च कर्ता च शिवः, सोऽपि विष्णुस्तस्य शिवस्य शिष्यश्च किङ्करश्चेत्यादि । __अत एव श्रुतिस्मृतिपुराणेतिहासवचनप्रमाणात् ब्रह्मविष्णुप्रभृतयो देवाः परमेश्वरो महादेवः । तस्मात्कारणान्नैघण्टि(ण्टु)का वामदेवो महादेव इत्यादि पठन्ति । तथैव शास्त्रकर्तारः ---- ___ भवश्शर्यो रुद्रः पशुपतिरथोग्रस्स ह महं(हान् ) इत्यादि पठन्ति । षड्विंशतिप्रकरणानि प्रदर्शितानि ।। एकैकाक्षरमध्वरायुतफलं पापौघतापापहं श्रोतृणां पठतामभीष्ट फलदं विद्वत्सभामण्डनम् । भाष्ये तच्छ्रतिस्मृति(धर्म)सम्मतमिदं श्रीसोमनाथप्रभोरेतत्तुल्यमहारुत(हो तरो)श्शिवमयं काण्डप्रकाण्डं भुवि ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy