SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3872 A DESCRIPTIVE CATALOGUE OF Complete in 26 Prakaranas. The transcription of this manuscript was completed on Thursday the 13th day of Vaišākha-Suddha in the year Vijaya. Beginning: भाषाभूषाबुभूषावनस(सु)जननतादीनविद्यान्नदानः कान्ताकान्तारकान्तभ्रमणविरमणस्वान्तविभ्रान्तचिन्तः । लोकालोकातिलोकच्छिदुरितदुरितश्लोकलीलाकलापः सोमस्सोमस्य नाम प्रणमति मयि सद्भूतिलाभाय भूयात् ।। अस्य श्रीपार्वतीशस्य लोकानुग्रहकारणाः । भक्तिमाहात्म्यवक्तारः सन्तस्सन्ति सहस्रशः ।। पाल्कूरिसोमनाथार्यः तेषु भाष्यमुवाच यः । तद्वत्पदार्थमाख्यातुं न भूतो न भविष्यति ।। मनोहरेण श्रीकण्ठभक्ताज्ञावशवर्तिनः(ना) । तच्छीबसवराजीयमान्ध्रदेशीयमुच्यते । श्लोकः-- जयतु बसवराजः स्थौल्यनैर्मल्यपूजः प्रमथगणसमाजः प्रोल्लसद्भक्तिनैजः । प्रहृतदि(वि)नमतार्थे(दार्तिः) खायदाम्नायपूर्तिः स्थिरदिगमितकीर्तिः श्रीवृषाधीशमूर्तिः ।। । बसव इति । इदानी कलियुगे शिवभक्तिमुद्धर्तु वृषभ एवाजायत । वृषभस्य एषा प्रक्रिया । वृता(षा)द्भवात् । कृत्वा कामेन हृत्वा हनो ण इति लक्षणात् वृकारस्य वकारादेशो भवति । वबयोरभेद इति वकारस्य बकारः । शपोस्स इति सूत्रात् षकारस्सकारो भवति । अत एव पशुपेत्यक्षरत्रयम् । तद्भवात् बसवेत्यक्षरत्रयसिद्धिर्भवति । तस्य वृषभस्य माहात्म्यं किमित्यत उच्यते । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy