SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra THE SANSKRIT MANUSCRIPTS. श्रीमदै तरेयोपनिषदि - व्याख्यां पठित्वाशु पाठ्यमन्यन्न विद्यते । ज्ञात्वा ज्ञेयं नोपदेश्यं देशिकैर्भुक्तिमुक्तिदम् ॥ www.kobatirth.org ता एतास्संहिता नानन्तेवासिने प्रब्रूयात् । नासंवत्सरवासिने नाप्रचक्षे इत्याचार्याचार्यः । श्रीमद्योगसारे— पाण्डित्यादर्थलोभाद्वा प्रमादाद्यः प्रयच्छति । तस्यावश्यं महाघोरो डाकिनीशाप आपतेत् |i द्वादशाब्दन्तु शुश्रूषां यः कुर्यादप्रमत्तधीः । तस्मै शिष्याय शान्ताय दातव्यं ब्रह्मचारिणे ॥ वृद्धजाबालोपनिषदि सर्वज्ञः Acharya Shri Kailassagarsuri Gyanmandir Colophon : इति श्रीमद्वेदवेदशिरश्शिवागमपुराणप्रभृतिप्रवीण श्रीमत्सोसलिवीरणाराध्यस्य कृति (ते): श्रुतिसारपञ्चरत्नस्य व्याख्या तत्तनयश्रीमद्रेवणसिद्धेश्वरात्मजश्रीरेवणाराध्यविरचिता श्रीमद्वेदवेदशिरश्शिवागमपुराणप्रभृतिप्रचुरशास्त्रप्रख्यात श्रीमहृषेन्द्रप्रमुखमुखोद्गीतारहस्यार्थसमाख्यश्रुत्यर्थ प्रकाशिका - ख्या परिसमाप्ता ॥ स्वाधीनमनसां पुंसां गृहमेव तपोवनम् । अतिराज्यथितो योगी जनकस्सनकाधिकः ॥ --- ः पञ्च कृत्यसम्पन्नः सर्वेश्वरः 3871 For Private and Personal Use Only शैवतन्त्रे समासतः | - No. 5091. बसवराजीयम्. BASAVARĀJĪYAM. Substance, palm-leaf. Size, 16 x 13 inches. Pages, 545. Lines, 7 on a page. Character, Telugu. Condition, good. Appearance, Cold. A Vira-Saiva work: by Basavaraja with a commentary by Somanatha. Both the original work and the commentary have their meaning given in Telugu by one Manohara. 339-A
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy